Chapter 242: On the worldly bondage and destiny of the soul

SS 394-395

vasiṣṭha uvāca:

BRP242.001.1 evam apratibuddhatvād abuddham anuvartate |
BRP242.001.2 dehād dehasahasrāṇi tathā ca na sa bhidyate || 1 ||
BRP242.002.1 tiryagyonisahasreṣu kadācid devatāsv api |
BRP242.002.2 utpadyati tapoyogād guṇaiḥ saha guṇakṣayāt || 2 ||
BRP242.003.1 manuṣyatvād divaṃ yāti devo mānuṣyam eti ca |
BRP242.003.2 mānuṣyān nirayasthānam ālayaṃ pratipadyate || 3 ||
BRP242.004.1 koṣakāro yathātmānaṃ kīṭaḥ samabhirundhati |
BRP242.004.2 sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ || 4 ||
BRP242.005.1 dvandvam eti ca nirdvandvas tāsu tāsv iha yoniṣu |
BRP242.005.2 śīrṣaroge 'kṣiroge ca dantaśūle galagrahe || 5 ||
BRP242.006.1 jalodare 'tisāre ca gaṇḍamālāvicarcike |
BRP242.006.2 śvitrakuṣṭhe 'gnidagdhe ca sidhmāpasmārayor api || 6 ||
BRP242.007.1 yāni cānyāni dvandvāni prākṛtāni śarīriṇām |
BRP242.007.2 utpadyante vicitrāṇi tāny evātmābhimanyate || 7 ||
BRP242.008.1 abhimānātimānānāṃ tathaiva sukṛtāny api |
BRP242.008.2 ekavāsāś caturvāsāḥ śāyī nityam adhas tathā || 8 ||
BRP242.009.1 maṇḍūkaśāyī ca tathā vīrāsanagatas tathā |
BRP242.009.2 vīram āsanam ākāśe tathā śayanam eva ca || 9 ||
BRP242.010.1 iṣṭakāprastare caiva cakrakaprastare tathā |
BRP242.010.2 bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ || 10 ||
BRP242.011.1 vīrasthānāmbupāke ca śayanaṃ phalakeṣu ca |
BRP242.011.2 vividhāsu ca śayyāsu phalagṛhyānvitāsu ca || 11 ||
BRP242.012.1 udyāne khalalagne tu kṣaumakṛṣṇājinānvitaḥ |
BRP242.012.2 maṇivālaparīdhāno vyāghracarmaparicchadaḥ || 12 ||
BRP242.013.1 siṃhacarmaparīdhānaḥ paṭṭavāsās tathaiva ca |
BRP242.013.2 phalakaṃ paridhānaś ca tathā kaṭakavastradhṛk || 13 ||
BRP242.014.1 kaṭaikavasanaś caiva cīravāsās tathaiva ca |
BRP242.014.2 vastrāṇi cānyāni bahūny abhimatya ca buddhimān || 14 ||
784
BRP242.015.1 bhojanāni vicitrāṇi ratnāni vividhāni ca |
BRP242.015.2 ekarātrāntarāśitvam ekakālikabhojanam || 15 ||
BRP242.016.1 caturthāṣṭamakālaṃ ca ṣaṣṭhakālikam eva ca |
BRP242.016.2 ṣaḍrātrabhojanaś caiva tathā cāṣṭāhabhojanaḥ || 16 ||
BRP242.017.1 māsopavāsī mūlāśī phalāhāras tathaiva ca |
BRP242.017.2 vāyubhakṣaś ca piṇyākadadhigomayabhojanaḥ || 17 ||
BRP242.018.1 gomūtrabhojanaś caiva kāśapuṣpāśanas tathā |
BRP242.018.2 śaivālabhojanaś caiva tathā cānyena vartayan || 18 ||
BRP242.019.1 vartayañ śīrṇaparṇaiś ca prakīrṇaphalabhojanaḥ |
BRP242.019.2 vividhāni ca kṛcchrāṇi sevate siddhikāṅkṣayā || 19 ||
BRP242.020.1 cāndrāyaṇāni vidhival liṅgāni vividhāni ca |
BRP242.020.2 cāturāśramyayuktāni dharmādharmāśrayāṇy api || 20 ||
BRP242.021.1 upāśrayān apy aparān pākhaṇḍān vividhān api |
BRP242.021.2 viviktāś ca śilāchāyās tathā prasravaṇāni ca || 21 ||
BRP242.022.1 pulināni viviktāni vividhāni vanāni ca |
BRP242.022.2 kānaneṣu viviktāś ca śailānāṃ mahatīr guhāḥ || 22 ||
BRP242.023.1 niyamān vividhāṃś cāpi vividhāni tapāṃsi ca |
BRP242.023.2 yajñāṃś ca vividhākārān vidyāś ca vividhās tathā || 23 ||
BRP242.024.1 vaṇikpathaṃ dvijakṣatravaiśyaśūdrāṃs tathaiva ca |
BRP242.024.2 dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇādiṣu || 24 ||
BRP242.025.1 abhimanyeta sandhātuṃ tathaiva vividhān guṇān |
BRP242.025.2 sattvaṃ rajas tamaś caiva dharmārthau kāma eva ca || 25 ||
BRP242.026.1 prakṛtyātmānam evātmā evaṃ pravibhajaty uta |
BRP242.026.2 svāhākāravaṣaṭkārau svadhākāranamaskriye || 26 ||
BRP242.027.1 yajanādhyayane dānaṃ tathaivāhuḥ pratigraham |
BRP242.027.2 yājanādhyāpane caiva tathānyad api kiñcana || 27 ||
BRP242.028.1 janmamṛtyuvidhānena tathā viśasanena ca |
BRP242.028.2 śubhāśubhabhayaṃ sarvam etad āhuḥ sanātanam || 28 ||
BRP242.029.1 prakṛtiḥ kurute devī bhayaṃ pralayam eva ca |
BRP242.029.2 divasānte guṇān etān atītyaiko 'vatiṣṭhate || 29 ||
BRP242.030.1 raśmijālam ivādityas tatkālaṃ sanniyacchati |
BRP242.030.2 evam evaiṣa tat sarvaṃ krīḍārtham abhimanyate || 30 ||
BRP242.031.1 ātmarūpaguṇān etān vividhān hṛdayapriyān |
BRP242.031.2 evam etāṃ prakurvāṇaḥ sargapralayadharmiṇīm || 31 ||
BRP242.032.1 kriyāṃ kriyāpathe raktas triguṇas triguṇādhipaḥ |
BRP242.032.2 kriyākriyāpathopetas tathā tad iti manyate || 32 ||
BRP242.033.1 prakṛtyā sarvam evedaṃ jagad andhīkṛtaṃ vibho |
BRP242.033.2 rajasā tamasā caiva vyāptaṃ sarvam anekadhā || 33 ||
BRP242.034.1 evaṃ dvandvāny atītāni mama vartanti nityaśaḥ |
BRP242.034.2 matta etāni jāyante pralaye yānti mām api || 34 ||
785
BRP242.035.1 nistartavyāṇy athaitāni sarvāṇīti narādhipa |
BRP242.035.2 manyate pakṣabuddhitvāt tathaiva sukṛtāny api || 35 ||
BRP242.036.1 bhoktavyāni mamaitāni devalokagatena vai |
BRP242.036.2 ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam || 36 ||
BRP242.037.1 sukham evaṃ tu kartavyaṃ sakṛt kṛtvā sukhaṃ mama |
BRP242.037.2 yāvad eva tu me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati || 37 ||
BRP242.038.1 bhaviṣyati na me duḥkhaṃ kṛtenehāpy anantakam |
BRP242.038.2 sukhaduḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam || 38 ||
BRP242.039.1 nirayāc cāpi mānuṣyaṃ kālenaiṣyāmy ahaṃ punaḥ |
BRP242.039.2 manuṣyatvāc ca devatvaṃ devatvāt pauruṣaṃ punaḥ || 39 ||
BRP242.040.1 manuṣyatvāc ca nirayaṃ paryāyeṇopagacchati |
BRP242.040.2 eṣa evaṃ dvijātīnām ātmā vai sa guṇair vṛtaḥ || 40 ||
BRP242.041.1 tena devamanuṣyeṣu nirayaṃ copapadyate |
BRP242.041.2 mamatvenāvṛto nityaṃ tatraiva parivartate || 41 ||
BRP242.042.1 sargakoṭisahasrāṇi maraṇāntāsu mūrtiṣu |
BRP242.042.2 ya evaṃ kurute karma śubhāśubhaphalātmakam || 42 ||
BRP242.043.1 sa evaṃ phalam āpnoti triṣu lokeṣu mūrtimān |
BRP242.043.2 prakṛtiḥ kurute karma śubhāśubhaphalātmakam || 43 ||
BRP242.044.1 prakṛtiś ca tathāpnoti triṣu lokeṣu kāmagā |
BRP242.044.2 tiryagyonimanuṣyatve devaloke tathaiva ca || 44 ||
BRP242.045.1 trīṇi sthānāni caitāni jānīyāt prākṛtāni ha |
BRP242.045.2 aliṅgaprakṛtitvāc ca liṅgair apy anumīyate || 45 ||
BRP242.046.1 tathaiva pauruṣaṃ liṅgam anumānād dhi manyate |
BRP242.046.2 sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam || 46 ||
BRP242.047.1 vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate |
BRP242.047.2 śrotrādīni tu sarvāṇi pañca karmendriyāṇy atha || 47 ||
BRP242.048.1 rāgādīni pravartante guṇeṣv iha guṇaiḥ saha |
BRP242.048.2 aham etāni vai kurvan mamaitānīndriyāṇi ha || 48 ||
BRP242.049.1 nirindriyo hi manyeta vraṇavān asmi nirvraṇaḥ |
BRP242.049.2 aliṅgo liṅgam ātmānam akālaṃ kālam ātmanaḥ || 49 ||
BRP242.050.1 asattvaṃ sattvam ātmānam amṛtaṃ mṛtam ātmanaḥ |
BRP242.050.2 amṛtyuṃ mṛtyum ātmānam acaraṃ caram ātmanaḥ || 50 ||
BRP242.051.1 akṣetraṃ kṣetram ātmānam asaṅgaṃ saṅgam ātmanaḥ |
BRP242.051.2 atattvaṃ tattvam ātmānam abhavaṃ bhavam ātmanaḥ || 51 ||
BRP242.052.1 akṣaraṃ kṣaram ātmānam abuddhatvād dhi manyate |
BRP242.052.2 evam apratibuddhatvād abuddhajanasevanāt || 52 ||
BRP242.053.1 sargakoṭisahasrāṇi patanāntāni gacchati |
BRP242.053.2 janmāntarasahasrāṇi maraṇāntāni gacchati || 53 ||
BRP242.054.1 tiryagyonimanuṣyatve devaloke tathaiva ca |
BRP242.054.2 candramā iva kośānāṃ punas tatra sahasraśaḥ || 54 ||
786
BRP242.055.1 nīyate 'pratibuddhatvād evam eva kubuddhimān |
BRP242.055.2 kalā pañcadaśī yonis tad dhāma iti paṭhyate || 55 ||
BRP242.056.1 nityam eva vijānīhi somaṃ vai ṣoḍaśāṃśakaiḥ |
BRP242.056.2 kalayā jāyate 'jasraṃ punaḥ punar abuddhimān || 56 ||
BRP242.057.1 dhīmāṃś cāyaṃ na bhavati nṛpa evaṃ hi jāyate |
BRP242.057.2 ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām || 57 ||
BRP242.058.1 na tūpayujyate devair devān api yunakti saḥ |
BRP242.058.2 mamatvaṃ kṣapayitvā tu jāyate nṛpasattama |
BRP242.058.3 prakṛtes triguṇāyās tu sa eva triguṇo bhavet || 58 ||