Chapter 246: Conclusion to the Brahmapurāṇa

SS 401-402

lomaharṣaṇa uvāca:

BRP246.001.1 evaṃ purā munīn vyāsaḥ purāṇaṃ ślakṣṇayā girā |
BRP246.001.2 daśāṣṭadoṣarahitair vākyaiḥ sāratarair dvijāḥ || 1 ||
BRP246.002.1 pūrṇam astamalaiḥ śuddhair nānāśāstrasamuccayaiḥ |
BRP246.002.2 jātiśuddhasamāyuktaṃ sādhuśabdopaśobhitam || 2 ||
BRP246.003.1 pūrvapakṣoktisiddhāntapariniṣṭhāsamanvitam |
BRP246.003.2 śrāvayitvā yathānyāyaṃ virarāma mahāmatiḥ || 3 ||
BRP246.004.1 te 'pi śrutvā muniśreṣṭhāḥ purāṇaṃ vedasammitam |
BRP246.004.2 ādyaṃ brāhmābhidhānaṃ ca sarvavāñchāphalapradam || 4 ||
BRP246.005.1 hṛṣṭā babhūvuḥ suprītā vismitāś ca punaḥ punaḥ |
BRP246.005.2 praśaśaṃsus tadā vyāsaṃ kṛṣṇadvaipāyanaṃ munim || 5 ||

munaya ūcuḥ:

BRP246.006.1 aho tvayā muniśreṣṭha purāṇaṃ śrutisammitam |
BRP246.006.2 sarvābhipretaphaladaṃ sarvapāpaharaṃ param || 6 ||
BRP246.007.1 proktaṃ śrutaṃ tathāsmābhir vicitrapadam akṣaram |
BRP246.007.2 na te 'sty aviditaṃ kiñcit triṣu lokeṣu vai prabho || 7 ||
BRP246.008.1 sarvajñas tvaṃ mahābhāga deveṣv iva bṛhaspatiḥ |
BRP246.008.2 namasyāmo mahāprājñaṃ brahmiṣṭhaṃ tvāṃ mahāmunim || 8 ||
BRP246.009.1 yena tvayā tu vedārthā bhārate prakaṭīkṛtāḥ |
BRP246.009.2 kaḥ śaknoti guṇān vaktuṃ tava sarvān mahāmune || 9 ||
BRP246.010.1 adhītya caturo vedān sāṅgān vyākaraṇāni ca |
BRP246.010.2 kṛtavān bhārataṃ śāstraṃ tasmai jñānātmane namaḥ || 10 ||
BRP246.011.1 namo 'stu te vyāsa viśālabuddhe |
BRP246.011.2 phullāravindāyatapattranetra |
BRP246.011.3 yena tvayā bhāratatailapūrṇaḥ |
BRP246.011.4 prajvālito jñānamayaḥ pradīpaḥ || 11 ||
BRP246.012.1 ajñānatimirāndhānāṃ bhrāmitānāṃ kudṛṣṭibhiḥ |
BRP246.012.2 jñānāñjanaśalākena tvayā conmīlitā dṛśaḥ || 12 ||
BRP246.013.1 evam uktvā samabhyarcya vyāsaṃ te caiva pūjitāḥ |
BRP246.013.2 jagmur yathāgataṃ sarve kṛtakṛtyāḥ svam āśramam || 13 ||
798
BRP246.014.1 tathā mayā muniśreṣṭhā kathitaṃ hi sanātanam |
BRP246.014.2 purāṇaṃ sumahāpuṇyaṃ sarvapāpapraṇāśanam || 14 ||
BRP246.015.1 yathā bhavadbhiḥ pṛṣṭo 'haṃ sampraśnaṃ dvijasattamāḥ |
BRP246.015.2 vyāsaprasādāt tat sarvaṃ mayā samparikīrtitam || 15 ||
BRP246.016.1 idaṃ gṛhasthaiḥ śrotavyaṃ yatibhir brahmacāribhiḥ |
BRP246.016.2 dhanasaukhyapradaṃ nṝṇāṃ pavitraṃ pāpanāśanam || 16 ||
BRP246.017.1 tathā brahmaparair viprair brāhmaṇādyaiḥ susaṃyataiḥ |
BRP246.017.2 śrotavyaṃ suprayatnena samyak śreyobhikāṅkṣibhiḥ || 17 ||
BRP246.018.1 prāpnoti brāhmaṇo vidyāṃ kṣatriyo vijayaṃ raṇe |
BRP246.018.2 vaiśyas tu dhanam akṣayyaṃ śūdraḥ sukham avāpnuyāt || 18 ||
BRP246.019.1 yaṃ yaṃ kāmam abhidhyāyañ śṛṇoti puruṣaḥ śuciḥ |
BRP246.019.2 taṃ taṃ kāmam avāpnoti naro nāsty atra saṃśayaḥ || 19 ||
BRP246.020.1 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam |
BRP246.020.2 viśiṣṭaṃ sarvaśāstrebhyaḥ puruṣārthopapādakam || 20 ||
BRP246.021.1 etad vo yan mayākhyātaṃ purāṇaṃ vedasammitam |
BRP246.021.2 śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati || 21 ||
BRP246.022.1 prayāge puṣkare caiva kurukṣetre tathārbude |
BRP246.022.2 upoṣya yad avāpnoti tad asya śravaṇān naraḥ || 22 ||
BRP246.023.1 yad agnihotre suhute varṣe nāpnoti vai phalam |
BRP246.023.2 mahāpuṇyamayaṃ viprās tad asya śravaṇāt sakṛt || 23 ||
BRP246.024.1 yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale |
BRP246.024.2 mathurāyāṃ hariṃ dṛṣṭvā prāpnoti puruṣaḥ phalam || 24 ||
BRP246.025.1 tad āpnoti phalaṃ samyak samādhānena kīrtanāt |
BRP246.025.2 purāṇe 'sya hito viprāḥ keśavārpitamānasaḥ || 25 ||
BRP246.026.1 yat phalaṃ kriyam ālokya puruṣo 'tha labhen naraḥ |
BRP246.026.2 tat phalaṃ samavāpnoti yaḥ paṭhec chṛṇuyād api || 26 ||
BRP246.027.1 idaṃ yaḥ śraddhayā nityaṃ purāṇaṃ vedasammitam |
BRP246.027.2 yaḥ paṭhec chṛṇuyān martyaḥ sa yāti bhuvanaṃ hareḥ || 27 ||
BRP246.028.1 śrāvayed brāhmaṇo yas tu sadā parvasu saṃyataḥ |
BRP246.028.2 ekādaśyāṃ dvādaśyāṃ ca viṣṇulokaṃ sa gacchati || 28 ||
BRP246.029.1 idaṃ yaśasyam āyuṣyaṃ sukhadaṃ kīrtivardhanam |
BRP246.029.2 balapuṣṭipradaṃ nṝṇāṃ dhanyaṃ duḥsvapnanāśanam || 29 ||
BRP246.030.1 trisandhyaṃ yaḥ paṭhed vidvāñ śraddhayā susamāhitaḥ |
BRP246.030.2 idaṃ variṣṭham ākhyānaṃ sa sarvam īpsitaṃ labhet || 30 ||
BRP246.031.1 rogārto mucyate rogād baddho mucyeta bandhanāt |
BRP246.031.2 bhayād vimucyate bhīta āpadāpanna āpadaḥ || 31 ||
BRP246.032.1 jātismaratvaṃ vidyāṃ ca putrān medhāṃ paśūn dhṛtim |
BRP246.032.2 dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ tu labhate naraḥ || 32 ||
799
BRP246.033.1 yān yān kāmān abhipretya paṭhet prayatamānasaḥ |
BRP246.033.2 tāṃs tān sarvān avāpnoti puruṣo nātra saṃśayaḥ || 33 ||
BRP246.034.1 yaś cedaṃ satataṃ śṛṇoti manujaḥ svargāpavargapradaṃ |
BRP246.034.2 viṣṇuṃ lokaguruṃ praṇamya varadaṃ bhaktyekacittaḥ śuciḥ |
BRP246.034.3 bhuktvā cātra sukhaṃ vimuktakaluṣaḥ svarge ca divyaṃ sukhaṃ |
BRP246.034.4 paścād yāti hareḥ padaṃ suvimalaṃ mukto guṇaiḥ prākṛtaiḥ|| 34 ||
BRP246.035.1 tasmād vipravaraiḥ svadharmaniratair muktyekamārgepsubhis |
BRP246.035.2 tadvat kṣatriyapuṅgavais tu niyataiḥ śreyorthibhiḥ sarvadā |
BRP246.035.3 vaiśyaiś cānudinaṃ viśuddhakulajaiḥ śūdrais tathā dhārmikaiḥ |
BRP246.035.4 śrotavyaṃ tv idam uttamaṃ bahuphalaṃ dharmārthamokṣapradam || 35 ||
BRP246.036.1 dharme matir bhavatu vaḥ puruṣottamānāṃ |
BRP246.036.2 sa hy eka eva paralokagatasya bandhuḥ |
BRP246.036.3 arthāḥ striyaś ca nipuṇair api sevyamānā |
BRP246.036.4 naiva prabhāvam upayānti na ca sthiratvam || 36 ||
BRP246.037.1 dharmeṇa rājyaṃ labhate manuṣyaḥ |
BRP246.037.2 svargaṃ ca dharmeṇa naraḥ prayāti |
BRP246.037.3 āyuś ca kīrtiṃ ca tapaś ca dharmaṃ |
BRP246.037.4 dharmeṇa mokṣaṃ labhate manuṣyaḥ || 37 ||
BRP246.038.1 dharmo 'tra mātāpitarau narasya |
BRP246.038.2 dharmaḥ sakhā cātra pare ca loke |
BRP246.038.3 trātā ca dharmas tv iha mokṣadaś ca |
BRP246.038.4 dharmād ṛte nāsti tu kiñcid eva || 38 ||
BRP246.039.1 idaṃ rahasyaṃ śreṣṭhaṃ ca purāṇaṃ vedasammitam |
BRP246.039.2 na deyaṃ duṣṭamataye nāstikāya viśeṣataḥ || 39 ||
BRP246.040.1 idaṃ mayoktaṃ pravaraṃ purāṇaṃ |
BRP246.040.2 pāpāpahaṃ dharmavivardhanaṃ ca |
BRP246.040.3 śrutaṃ bhavadbhiḥ paramaṃ rahasyam |
BRP246.040.4 ājñāpayadhvaṃ munayo vrajāmi || 40 ||