799
BRP246.033.1 yān yān kāmān abhipretya paṭhet prayatamānasaḥ |
BRP246.033.2 tāṃs tān sarvān avāpnoti puruṣo nātra saṃśayaḥ || 33 ||
BRP246.034.1 yaś cedaṃ satataṃ śṛṇoti manujaḥ svargāpavargapradaṃ |
BRP246.034.2 viṣṇuṃ lokaguruṃ praṇamya varadaṃ bhaktyekacittaḥ śuciḥ |
BRP246.034.3 bhuktvā cātra sukhaṃ vimuktakaluṣaḥ svarge ca divyaṃ sukhaṃ |
BRP246.034.4 paścād yāti hareḥ padaṃ suvimalaṃ mukto guṇaiḥ prākṛtaiḥ|| 34 ||
BRP246.035.1 tasmād vipravaraiḥ svadharmaniratair muktyekamārgepsubhis |
BRP246.035.2 tadvat kṣatriyapuṅgavais tu niyataiḥ śreyorthibhiḥ sarvadā |
BRP246.035.3 vaiśyaiś cānudinaṃ viśuddhakulajaiḥ śūdrais tathā dhārmikaiḥ |
BRP246.035.4 śrotavyaṃ tv idam uttamaṃ bahuphalaṃ dharmārthamokṣapradam || 35 ||
BRP246.036.1 dharme matir bhavatu vaḥ puruṣottamānāṃ |
BRP246.036.2 sa hy eka eva paralokagatasya bandhuḥ |
BRP246.036.3 arthāḥ striyaś ca nipuṇair api sevyamānā |
BRP246.036.4 naiva prabhāvam upayānti na ca sthiratvam || 36 ||
BRP246.037.1 dharmeṇa rājyaṃ labhate manuṣyaḥ |
BRP246.037.2 svargaṃ ca dharmeṇa naraḥ prayāti |
BRP246.037.3 āyuś ca kīrtiṃ ca tapaś ca dharmaṃ |
BRP246.037.4 dharmeṇa mokṣaṃ labhate manuṣyaḥ || 37 ||
BRP246.038.1 dharmo 'tra mātāpitarau narasya |
BRP246.038.2 dharmaḥ sakhā cātra pare ca loke |
BRP246.038.3 trātā ca dharmas tv iha mokṣadaś ca |
BRP246.038.4 dharmād ṛte nāsti tu kiñcid eva || 38 ||
BRP246.039.1 idaṃ rahasyaṃ śreṣṭhaṃ ca purāṇaṃ vedasammitam |
BRP246.039.2 na deyaṃ duṣṭamataye nāstikāya viśeṣataḥ || 39 ||
BRP246.040.1 idaṃ mayoktaṃ pravaraṃ purāṇaṃ |
BRP246.040.2 pāpāpahaṃ dharmavivardhanaṃ ca |
BRP246.040.3 śrutaṃ bhavadbhiḥ paramaṃ rahasyam |
BRP246.040.4 ājñāpayadhvaṃ munayo vrajāmi || 40 ||