143
BRP036.017.3 śyāmāṅgayaṣṭiḥ suvicitraveśaḥ |
BRP036.017.4 sarvāṅga ābaddhasugandhimālyaḥ || 17 ||
BRP036.018.1 tārkṣyaṃ samāruhya mahīdhrakalpaṃ |
BRP036.018.2 gadādharo 'sau tvaritaḥ sametaḥ |
BRP036.018.3 athāśvinau cāpi bhiṣagvarau dvāv |
BRP036.018.4 ekaṃ vimānaṃ tvarayādhiruhya || 18 ||
BRP036.019.1 manoharau prajvalacāruveśau |
BRP036.019.2 ājagmatur devavarau suvīrau |
BRP036.019.3 sahasranāgaḥ sphuradagnivarṇaṃ |
BRP036.019.4 bibhrat tadānīṃ jvalanārkatejāḥ || 19 ||
BRP036.020.1 sārdhaṃ sa nāgair aparair mahātmā |
BRP036.020.2 vimānam āruhya samabhyagāc ca |
BRP036.020.3 diteḥ sutānāṃ ca mahāsurāṇāṃ |
BRP036.020.4 vahnyarkaśakrānilatulyabhāsām || 20 ||
BRP036.021.1 varānurūpaṃ pravidhāya veśaṃ |
BRP036.021.2 vṛndaṃ samāgāt purataḥ surāṇām |
BRP036.021.3 gandharvarājaḥ sa ca cārurūpī |
BRP036.021.4 divyāṅgado divyavimānacārī || 21 ||
BRP036.022.1 gandharvasaṅghaiḥ sahito 'psarobhiḥ |
BRP036.022.2 śakrājñayā tatra samājagāma |
BRP036.022.3 anye ca devās tridivāt tadānīṃ |
BRP036.022.4 pṛthak pṛthak cārugṛhītaveśāḥ || 22 ||
BRP036.023.1 ājagmur āruhya vimānapṛṣṭhaṃ |
BRP036.023.2 gandharvayakṣoragakinnarāś ca |
BRP036.023.3 śacīpatis tatra surendramadhye |
BRP036.023.4 rarāja rājādhikalakṣyamūrtiḥ || 23 ||
BRP036.024.1 ājñābalaiśvaryakṛtapramodaḥ |
BRP036.024.2 svayaṃvaraṃ taṃ samalañcakāra |
BRP036.024.3 hetus trilokasya jagatprasūter |
BRP036.024.4 mātā ca teṣāṃ sasurāsurāṇām || 24 ||
BRP036.025.1 patnī ca śambhoḥ puruṣasya dhīmato |
BRP036.025.2 gītā purāṇe prakṛtiḥ parā yā |
BRP036.025.3 dakṣasya kopād dhimavadgṛhaṃ sā |
BRP036.025.4 kāryārthamāyāt tridivaukasāṃ hi || 25 ||
BRP036.026.1 vimānapṛṣṭhe maṇihemajuṣṭe |
BRP036.026.2 sthitā valaccāmaravījitāṅgī |
BRP036.026.3 sarvartupuṣpāṃ susugandhamālāṃ |
BRP036.026.4 pragṛhya devī prasabhaṃ pratasthe || 26 ||

brahmovāca:

BRP036.027.1 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi |
BRP036.027.2 śakrādyair āgatair devaiḥ svayaṃvara upāgate || 27 ||