144
BRP036.028.1 devyā jijñāsayā śambhur bhūtvā pañcaśikhaḥ śiśuḥ |
BRP036.028.2 utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ || 28 ||
BRP036.029.1 tato dadarśa taṃ devī śiśuṃ pañcaśikhaṃ sthitam |
BRP036.029.2 jñātvā taṃ samavadhyānāj jagṛhe prītisaṃyutā || 29 ||
BRP036.030.1 atha sā śuddhasaṅkalpā kāṅkṣitaṃ prāpya satpatim |
BRP036.030.2 nivṛttā ca tadā tasthau kṛtvā sā hṛdi taṃ vibhum || 30 ||
BRP036.031.1 tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam |
BRP036.031.2 ko 'yam atreti sammantrya cukruśur bhṛśamohitāḥ || 31 ||
BRP036.032.1 vajram āhārayat tasya bāhum utkṣipya vṛtrahā |
BRP036.032.2 sa bāhur utthitas tasya tathaiva samatiṣṭhata || 32 ||
BRP036.033.1 stambhitaḥ śiśurūpeṇa devadevena śambhunā |
BRP036.033.2 vajraṃ kṣeptuṃ na śaśāka vṛtrahā calituṃ na ca || 33 ||
BRP036.034.1 bhago nāma tato deva ādityaḥ kāśyapo balī |
BRP036.034.2 utkṣipya āyudhaṃ dīptaṃ chettum icchan vimohitaḥ || 34 ||
BRP036.035.1 tasyāpi bhagavān bāhuṃ tathaivāstambhayat tadā |
BRP036.035.2 balaṃ tejaś ca yogaś ca tathaivāstambhayad vibhuḥ || 35 ||
BRP036.036.1 śiraḥ prakampayan viṣṇuḥ śaṅkaraṃ samavaikṣata |
BRP036.036.2 atha teṣu sthiteṣv evaṃ manyumatsu sureṣu ca || 36 ||
BRP036.037.1 ahaṃ paramasaṃvigno dhyānam āsthāya sādaram |
BRP036.037.2 buddhavān devadeveśam umotsaṅge samāsthitam || 37 ||
BRP036.038.1 jñātvāhaṃ parameśānaṃ śīghram utthāya sādaram |
BRP036.038.2 vavande caraṇaṃ śambhoḥ stutavāṃs tam ahaṃ dvijāḥ || 38 ||
BRP036.039.1 purāṇaiḥ sāmasaṅgītaiḥ puṇyākhyair guhyanāmabhiḥ |
BRP036.039.2 ajas tvam ajaro devaḥ sraṣṭā vibhuḥ parāparam || 39 ||
BRP036.040.1 pradhānaṃ puruṣo yas tvaṃ brahma dhyeyaṃ tad akṣaram |
BRP036.040.2 amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat || 40 ||
BRP036.041.1 brahmasṛk prakṛteḥ sraṣṭā sarvakṛt prakṛteḥ paraḥ |
BRP036.041.2 iyaṃ ca prakṛtir devī sadā te sṛṣṭikāraṇam || 41 ||
BRP036.042.1 patnīrūpaṃ samāsthāya jagatkāraṇam āgatā |
BRP036.042.2 namas tubhyaṃ mahādeva devyā vai sahitāya ca || 42 ||
BRP036.043.1 prasādāt tava deveśa niyogāc ca mayā prajāḥ |
BRP036.043.2 devādyās tu imāḥ sṛṣṭā mūḍhās tvadyogamāyayā || 43 ||
BRP036.044.1 kuru prasādam eteṣāṃ yathāpūrvaṃ bhavantv ime |
BRP036.044.2 tata evam ahaṃ viprā vijñāpya parameśvaram || 44 ||
BRP036.045.1 stambhitān sarvadevāṃs tān idaṃ cāhaṃ tadoktavān |
BRP036.045.2 mūḍhāś ca devatāḥ sarvā nainaṃ budhyata śaṅkaram || 45 ||
BRP036.046.1 gacchadhvaṃ śaraṇaṃ śīghram enam eva maheśvaram |
BRP036.046.2 sārdhaṃ mayaiva deveśaṃ paramātmānam avyayam || 46 ||