153

Chapter 38: Story of how Kāma was burnt by Śiva; Menā's reproach of Śiva

SS 88-89

brahmovāca:

BRP038.001.1 praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane |
BRP038.001.2 sa vakro manmathaḥ krūro devaṃ veddhumanā bhavat || 1 ||
BRP038.002.1 tam anācārasaṃyuktaṃ durātmānaṃ kulādhamam |
BRP038.002.2 lokān sarvān pīḍayantaṃ sarvāṅgāvaraṇātmakam || 2 ||
BRP038.003.1 ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha |
BRP038.003.2 cakrāhvayasya rūpeṇa ratyā saha samāgatam || 3 ||
BRP038.004.1 athātatāyinaṃ viprā veddhukāmaṃ sureśvaraḥ |
BRP038.004.2 nayanena tṛtīyena sāvajñaṃ samavaikṣata || 4 ||
BRP038.005.1 tato 'sya netrajo vahnir jvālāmālāsahasravān |
BRP038.005.2 sahasā ratibhartāram adahat saparicchadam || 5 ||
BRP038.006.1 sa dahyamānaḥ karuṇam ārto 'krośata visvaram |
BRP038.006.2 prasādayaṃś ca taṃ devaṃ papāta dharaṇītale || 6 ||
BRP038.007.1 atha so 'gniparītāṅgo manmatho lokatāpanaḥ |
BRP038.007.2 papāta sahasā mūrchāṃ kṣaṇena samapadyata || 7 ||
BRP038.008.1 patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā |
BRP038.008.2 devīṃ devaṃ ca duḥkhārtā ayācat karuṇāvatī || 8 ||
BRP038.009.1 tasyāś ca karuṇāṃ jñātvā devau tau karuṇātmakau |
BRP038.009.2 ūcatus tāṃ samālokya samāśvāsya ca duḥkhitām || 9 ||

umāmaheśvarāv ūcatuḥ:

BRP038.010.1 dagdha eva dhruvaṃ bhadre nāsyotpattir iheṣyate |
BRP038.010.2 aśarīro 'pi te bhadre kāryaṃ sarvaṃ kariṣyati || 10 ||
BRP038.011.1 yadā tu viṣṇur bhagavān vasudevasutaḥ śubhe |
BRP038.011.2 tadā tasya suto yaś ca patis te sambhaviṣyati || 11 ||

brahmovāca:

BRP038.012.1 tataḥ sā tu varaṃ labdhvā kāmapatnī śubhānanā |
BRP038.012.2 jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā || 12 ||
BRP038.013.1 dagdhvā kāmaṃ tato viprāḥ sa tu devo vṛṣadhvajaḥ |
BRP038.013.2 reme tatromayā sārdhaṃ prahṛṣṭas tu himācale || 13 ||
BRP038.014.1 kandareṣu ca ramyeṣu padminīṣu guhāsu ca |
BRP038.014.2 nirjhareṣu ca ramyeṣu karṇikāravaneṣu ca || 14 ||
BRP038.015.1 nadītīreṣu kānteṣu kinnarācariteṣu ca |
BRP038.015.2 śṛṅgeṣu śailarājasya taḍāgeṣu saraḥsu ca || 15 ||
BRP038.016.1 vanarājiṣu ramyāsu nānāpakṣiruteṣu ca |
BRP038.016.2 tīrtheṣu puṇyatoyeṣu munīnām āśrameṣu ca || 16 ||
BRP038.017.1 eteṣu puṇyeṣu manohareṣu |
BRP038.017.2 deśeṣu vidyādharabhūṣiteṣu |
BRP038.017.3 gandharvayakṣāmaraseviteṣu |
BRP038.017.4 reme sa devyā sahitas trinetraḥ || 17 ||