Chapter 39: Destruction of Dakṣa's sacrifice by Śiva

SS 89-91

ṛṣaya ūcuḥ:

BRP039.001.1 prācetasasya dakṣasya kathaṃ vaivasvate 'ntare |
BRP039.001.2 vināśam agamad brahman hayamedhaḥ prajāpateḥ || 1 ||
BRP039.002.1 devyā manyukṛtaṃ buddhvā kruddhaḥ sarvātmakaḥ prabhuḥ |
BRP039.002.2 kathaṃ vināśito yajño dakṣasyāmitatejasaḥ |
BRP039.002.3 mahādevena roṣād vai tan naḥ prabrūhi vistarāt || 2 ||

brahmovāca:

BRP039.003.1 varṇayiṣyāmi vo viprā mahādevena vai yathā |
BRP039.003.2 krodhād vidhvaṃsito yajño devyāḥ priyacikīrṣayā || 3 ||
156
BRP039.004.1 purā meror dvijaśreṣṭhāḥ śṛṅgaṃ trailokyapūjitam |
BRP039.004.2 jyotiḥsthalaṃ nāma citraṃ sarvaratnavibhūṣitam || 4 ||
BRP039.005.1 aprameyam anādhṛṣyaṃ sarvalokanamaskṛtam |
BRP039.005.2 tatra devo giritaṭe sarvadhātuvicitrite || 5 ||
BRP039.006.1 paryaṅka iva vistīrṇa upaviṣṭo babhūva ha |
BRP039.006.2 śailarājasutā cāsya nityaṃ pārśvasthitābhavat || 6 ||
BRP039.007.1 ādityāś ca mahātmāno vasavaś ca mahaujasaḥ |
BRP039.007.2 tathaiva ca mahātmānāv aśvinau bhiṣajāṃ varau || 7 ||
BRP039.008.1 tathā vaiśravaṇo rājā guhyakaiḥ parivāritaḥ |
BRP039.008.2 yakṣāṇām īśvaraḥ śrīmān kailāsanilayaḥ prabhuḥ || 8 ||
BRP039.009.1 upāsate mahātmānam uśanā ca mahāmuniḥ |
BRP039.009.2 sanatkumārapramukhās tathaiva paramarṣayaḥ || 9 ||
BRP039.010.1 aṅgiraḥpramukhāś caiva tathā devarṣayo 'pi ca |
BRP039.010.2 viśvāvasuś ca gandharvas tathā nāradaparvatau || 10 ||
BRP039.011.1 apsarogaṇasaṅghāś ca samājagmur anekaśaḥ |
BRP039.011.2 vavau sukhaśivo vāyur nānāgandhavahaḥ śuciḥ || 11 ||
BRP039.012.1 sarvartukusumopetaḥ puṣpavanto 'bhavan drumāḥ |
BRP039.012.2 tathā vidyādharāḥ sādhyāḥ siddhāś caiva tapodhanāḥ || 12 ||
BRP039.013.1 mahādevaṃ paśupatiṃ paryupāsata tatra vai |
BRP039.013.2 bhūtāni ca tathānyāni nānārūpadharāṇy atha || 13 ||
BRP039.014.1 rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ |
BRP039.014.2 bahurūpadharā dhṛṣṭā nānāpraharaṇāyudhāḥ || 14 ||
BRP039.015.1 devasyānucarās tatra tasthur vaiśvānaropamāḥ |
BRP039.015.2 nandīśvaraś ca bhagavān devasyānumate sthitaḥ || 15 ||
BRP039.016.1 pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā |
BRP039.016.2 gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā || 16 ||
BRP039.017.1 paryupāsata taṃ devaṃ rūpiṇī dvijasattamāḥ |
BRP039.017.2 evaṃ sa bhagavāṃs tatra pūjyamānaḥ surarṣibhiḥ || 17 ||
BRP039.018.1 devaiś ca sumahābhāgair mahādevo vyatiṣṭhata |
BRP039.018.2 kasyacit tv atha kālasya dakṣo nāma prajāpatiḥ || 18 ||
BRP039.019.1 pūrvoktena vidhānena yakṣyamāṇo 'bhyapadyata |
BRP039.019.2 tatas tasya makhe devāḥ sarve śakrapurogamāḥ || 19 ||
BRP039.020.1 svargasthānād athāgamya dakṣam āpedire tathā |
BRP039.020.2 te vimānair mahātmāno jvaladbhir jvalanaprabhāḥ || 20 ||
BRP039.021.1 devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ |
BRP039.021.2 gandharvāpsarasākīrṇaṃ nānādrumalatāvṛtam || 21 ||
BRP039.022.1 ṛṣisiddhaiḥ parivṛtaṃ dakṣaṃ dharmabhṛtāṃ varam |
BRP039.022.2 pṛthivyām antarikṣe ca ye ca svarlokavāsinaḥ || 22 ||
BRP039.023.1 sarve prāñjalayo bhūtvā upatasthuḥ prajāpatim |
BRP039.023.2 ādityā vasavo rudrāḥ sādhyāḥ sarve marudgaṇāḥ || 23 ||
157
BRP039.024.1 viṣṇunā sahitāḥ sarva āgatā yajñabhāginaḥ |
BRP039.024.2 ūṣmapā dhūmapāś caiva ājyapāḥ somapās tathā || 24 ||
BRP039.025.1 aśvinau marutaś caiva nānādevagaṇaiḥ saha |
BRP039.025.2 ete cānye ca bahavo bhūtagrāmās tathaiva ca || 25 ||
BRP039.026.1 jarāyujāṇḍajāś caiva tathaiva svedajodbhidaḥ |
BRP039.026.2 āgatāḥ sattriṇaḥ sarve devāḥ strībhiḥ saharṣibhiḥ || 26 ||
BRP039.027.1 virājante vimānasthā dīpyamānā ivāgnayaḥ |
BRP039.027.2 tān dṛṣṭvā manyunāviṣṭo dadhīcir vākyam abravīt || 27 ||

dadhīcir uvāca:

BRP039.028.1 apūjyapūjane caiva pūjyānāṃ cāpy apūjane |
BRP039.028.2 naraḥ pāpam avāpnoti mahad vai nātra saṃśayaḥ || 28 ||

brahmovāca:

BRP039.029.1 evam uktvā tu viprarṣiḥ punar dakṣam abhāṣata || 29 ||

dadhīcir uvāca:

BRP039.030.1 pūjyaṃ ca paśubhartāraṃ kasmān nārcayase prabhum || 30 ||

dakṣa uvāca:

BRP039.031.1 santi me bahavo rudrāḥ śūlahastāḥ kapardinaḥ |
BRP039.031.2 ekādaśasthānagatā nānyaṃ vidmo maheśvaram || 31 ||

dadhīcir uvāca:

BRP039.032.1 sarveṣām ekamantro 'yaṃ mameśo na nimantritaḥ |
BRP039.032.2 yathāhaṃ śaṅkarād ūrdhvaṃ nānyaṃ paśyāmi daivatam |
BRP039.032.3 tathā dakṣasya vipulo yajño 'yaṃ na bhaviṣyati || 32 ||

dakṣa uvāca:

BRP039.033.1.0 dakṣa uvāca: viṣṇoś ca bhāgā vividhāḥ pradattās |
BRP039.033.2 tathā ca rudrebhya uta pradattāḥ |
BRP039.033.3 anye 'pi devā nijabhāgayuktā |
BRP039.033.4 dadāmi bhāgaṃ na tu śaṅkarāya || 33 ||
158

brahmovāca:

BRP039.034.1 gatās tu devatā jñātvā śailarājasutā tadā |
BRP039.034.2 uvāca vacanaṃ śarvaṃ devaṃ paśupatiṃ patim || 34 ||

umovāca:

BRP039.035.1 bhagavan kutra yānty ete devāḥ śakrapurogamāḥ |
BRP039.035.2 brūhi tattvena tattvajña saṃśayo me mahān ayam || 35 ||

maheśvara uvāca:

BRP039.036.1 dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ |
BRP039.036.2 hayamedhena yajate tatra yānti divaukasaḥ || 36 ||

devy uvāca:

BRP039.037.1 yajñam etaṃ mahābhāga kimarthaṃ nānugacchasi |
BRP039.037.2 kena vā pratiṣedhena gamanaṃ te na vidyate || 37 ||

maheśvara uvāca:

BRP039.038.1 surair eva mahābhāge sarvam etad anuṣṭhitam |
BRP039.038.2 yajñeṣu mama sarveṣu na bhāga upakalpitaḥ || 38 ||
BRP039.039.1 pūrvāgatena gantavyaṃ mārgeṇa varavarṇini |
BRP039.039.2 na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ || 39 ||

umovāca:

BRP039.040.1 bhagavan sarvadeveṣu prabhāvābhyadhiko guṇaiḥ |
BRP039.040.2 ajeyaś cāpy adhṛṣyaś ca tejasā yaśasā śriyā || 40 ||
BRP039.041.1 anena tu mahābhāga pratiṣedhena bhāgataḥ |
BRP039.041.2 atīva duḥkham āpannā vepathuś ca mahān ayam || 41 ||
BRP039.042.1 kiṃ nāma dānaṃ niyamaṃ tapo vā |
BRP039.042.2 kuryām ahaṃ yena patir mamādya |
BRP039.042.3 labheta bhāgaṃ bhagavān acintyo |
BRP039.042.4 yajñasya cendrādyamarair vicitram || 42 ||

brahmovāca:

BRP039.043.1 evaṃ bruvāṇāṃ bhagavān vicintya |
BRP039.043.2 patnīṃ prahṛṣṭaḥ kṣubhitām uvāca |

maheśvara uvāca:

BRP039.043.3 na vetsi māṃ devi kṛśodarāṅgi |
BRP039.043.4 kiṃ nāma yuktaṃ vacanaṃ tavedam || 43 ||
BRP039.044.1 ahaṃ vijānāmi viśālanetre |
BRP039.044.2 dhyānena sarve ca vidanti santaḥ |
BRP039.044.3 tavādya mohena sahendradevā |
BRP039.044.4 lokatrayaṃ sarvam atho vinaṣṭam || 44 ||
BRP039.045.1 mām adhvareśaṃ nitarāṃ stuvanti |
BRP039.045.2 rathantaraṃ sāma gāyanti mahyam |
BRP039.045.3 māṃ brāhmaṇā brahmamantrair yajanti |
BRP039.045.4 mamādhvaryavaḥ kalpayante ca bhāgam || 45 ||
159

devy uvāca:

BRP039.046.1 vikatthase prākṛtavat sarvastrījanasaṃsadi |
BRP039.046.2 stauṣi garvāyase cāpi svam ātmānaṃ na saṃśayaḥ || 46 ||

bhagavān uvāca:

BRP039.047.1 nātmānaṃ staumi deveśi yathā tvam anugacchasi |
BRP039.047.2 saṃsrakṣyāmi varārohe bhāgārthe varavarṇini || 47 ||

brahmovāca:

BRP039.048.1 ity uktvā bhagavān patnīm umāṃ prāṇair api priyām |
BRP039.048.2 so 'sṛjad bhagavān vaktrād bhūtaṃ krodhāgnisambhavam || 48 ||
BRP039.049.1 tam uvāca makhaṃ gaccha dakṣasya tvaṃ maheśvaraḥ |
BRP039.049.2 nāśayāśu kratuṃ tasya dakṣasya madanujñayā || 49 ||

brahmovāca:

BRP039.050.1 tato rudraprayuktena siṃhaveṣeṇa līlayā |
BRP039.050.2 devyā manyukṛtaṃ jñātvā hato dakṣasya sa kratuḥ || 50 ||
BRP039.051.1 manyunā ca mahābhīmā bhadrakālī maheśvarī |
BRP039.051.2 ātmanaḥ karmasākṣitve tena sārdhaṃ sahānugā || 51 ||
BRP039.052.1 sa eṣa bhagavān krodhaḥ pretāvāsakṛtālayaḥ |
BRP039.052.2 vīrabhadreti vikhyāto devyā manyupramārjakaḥ || 52 ||
BRP039.053.1 so 'sṛjad romakūpebhya ātmanaiva gaṇeśvarān |
BRP039.053.2 rudrānugān gaṇān raudrān rudravīryaparākramān || 53 ||
BRP039.054.1 rudrasyānucarāḥ sarve sarve rudraparākramāḥ |
BRP039.054.2 te nipetus tatas tūrṇaṃ śataśo 'tha sahasraśaḥ || 54 ||
BRP039.055.1 tataḥ kilakilāśabda ākāśaṃ pūrayann iva |
BRP039.055.2 samabhūt sumahān viprāḥ sarvarudragaṇaiḥ kṛtaḥ || 55 ||
BRP039.056.1 tena śabdena mahatā trastāḥ sarve divaukasaḥ |
BRP039.056.2 parvatāś ca vyaśīryanta cakampe ca vasundharā || 56 ||
BRP039.057.1 marutaś ca vavuḥ krūrāś cukṣubhe varuṇālayaḥ |
BRP039.057.2 agnayo vai na dīpyante na cādīpyata bhāskaraḥ || 57 ||
BRP039.058.1 grahā naiva prakāśante nakṣatrāṇi na tārakāḥ |
BRP039.058.2 ṛṣayo na prabhāsante na devā na ca dānavāḥ || 58 ||
BRP039.059.1 evaṃ hi timirībhūte nirdahanti gaṇeśvarāḥ |
BRP039.059.2 prabhañjanty apare yūpān ghorān utpāṭayanti ca || 59 ||
BRP039.060.1 praṇadanti tathā cānye vikurvanti tathā pare |
BRP039.060.2 tvaritaṃ vai pradhāvanti vāyuvegā manojavāḥ || 60 ||
BRP039.061.1 cūrṇyante yajñapātrāṇi yajñasyāyatanāni ca |
BRP039.061.2 śīryamāṇāny adṛśyanta tārā iva nabhastalāt || 61 ||
160
BRP039.062.1 divyānnapānabhakṣyāṇāṃ rāśayaḥ parvatopamāḥ |
BRP039.062.2 kṣīranadyas tathā cānyā ghṛtapāyasakardamāḥ || 62 ||
BRP039.063.1 madhumaṇḍodakā divyāḥ khaṇḍaśarkaravālukāḥ |
BRP039.063.2 ṣaḍrasān nivahanty anyā guḍakulyā manoramāḥ || 63 ||
BRP039.064.1 uccāvacāni māṃsāni bhakṣyāṇi vividhāni ca |
BRP039.064.2 yāni kāni ca divyāni lehyacoṣyāṇi yāni ca || 64 ||
BRP039.065.1 bhuñjanti vividhair vaktrair vilumpanti kṣipanti ca |
BRP039.065.2 rudrakopā mahākopāḥ kālāgnisadṛśopamāḥ || 65 ||
BRP039.066.1 bhakṣayanto 'tha śailābhā bhīṣayantaś ca sarvataḥ |
BRP039.066.2 krīḍanti vividhākārāś cikṣipuḥ surayoṣitaḥ || 66 ||
BRP039.067.1 evaṃ gaṇāś ca tair yukto vīrabhadraḥ pratāpavān |
BRP039.067.2 rudrakopaprayuktaś ca sarvadevaiḥ surakṣitam || 67 ||
BRP039.068.1 taṃ yajñam adahac chīghraṃ bhadrakālyāḥ samīpataḥ |
BRP039.068.2 cakrur anye tathā nādān sarvabhūtabhayaṅkarān || 68 ||
BRP039.069.1 chittvā śiro 'nye yajñasya vyanadanta bhayaṅkaram |
BRP039.069.2 tataḥ śakrādayo devā dakṣaś caiva prajāpatiḥ |
BRP039.069.3 ūcuḥ prāñjalayo bhūtvā kathyatāṃ ko bhavān iti || 69 ||

vīrabhadra uvāca:

BRP039.070.1 nāhaṃ devo na daityo vā na ca bhoktum ihāgataḥ |
BRP039.070.2 naiva draṣṭuṃ ca devendrā na ca kautūhalānvitāḥ || 70 ||
BRP039.071.1 dakṣayajñavināśārthaṃ samprāpto 'haṃ surottamāḥ |
BRP039.071.2 vīrabhadreti vikhyāto rudrakopād viniḥsṛtaḥ || 71 ||
BRP039.072.1 bhadrakālī ca vikhyātā devyāḥ krodhād vinirgatā |
BRP039.072.2 preṣitā devadevena yajñāntikam upāgatā || 72 ||
BRP039.073.1 śaraṇaṃ gaccha rājendra devadevam umāpatim |
BRP039.073.2 varaṃ krodho 'pi devasya na varaḥ paricārakaiḥ || 73 ||

brahmovāca:

BRP039.074.1 nikhātotpāṭitair yūpair apaviddhais tatas tataḥ |
BRP039.074.2 utpatadbhiḥ patadbhiś ca gṛdhrair āmiṣagṛdhnubhiḥ || 74 ||
BRP039.075.1 pakṣavātavinirdhūtaiḥ śivārutavināditaiḥ |
BRP039.075.2 sa tasya yajño nṛpater bādhyamānas tadā gaṇaiḥ || 75 ||
BRP039.076.1 āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā |
BRP039.076.2 taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ || 76 ||
BRP039.077.1 dhanur ādāya bāṇaṃ ca tadartham agamat prabhuḥ |
BRP039.077.2 tatas tasya gaṇeśasya krodhād amitatejasaḥ || 77 ||
BRP039.078.1 lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha |
BRP039.078.2 tasmin patitamātre ca svedabindau tadā bhuvi || 78 ||
BRP039.079.1 prādurbhūto mahān agnir jvalatkālānalopamaḥ |
BRP039.079.2 tatrodapadyata tadā puruṣo dvijasattamāḥ || 79 ||
BRP039.080.1 hrasvo 'timātro raktākṣo haricchmaśrur vibhīṣaṇaḥ |
BRP039.080.2 ūrdhvakeśo 'tiromāṅgaḥ śoṇakarṇas tathaiva ca || 80 ||
161
BRP039.081.1 karālakṛṣṇavarṇaś ca raktavāsās tathaiva ca |
BRP039.081.2 taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ || 81 ||
BRP039.082.1 devāś ca pradrutāḥ sarve gatā bhītā diśo daśa |
BRP039.082.2 tena tasmin vicaratā vikrameṇa tadā tu vai || 82 ||
BRP039.083.1 pṛthivī vyacalat sarvā saptadvīpā samantataḥ |
BRP039.083.2 mahābhūte pravṛtte tu devalokabhayaṅkare || 83 ||
BRP039.084.1 tadā cāhaṃ mahādevam abravaṃ pratipūjayan |
BRP039.084.2 bhavate 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho || 84 ||
BRP039.085.1 kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā |
BRP039.085.2 imāś ca devatāḥ sarvā ṛṣayaś ca sahasraśaḥ || 85 ||
BRP039.086.1 tava krodhān mahādeva na śāntim upalebhire |
BRP039.086.2 yaś caiṣa puruṣo jātaḥ svedajas te surarṣabha || 86 ||
BRP039.087.1 jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati |
BRP039.087.2 ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho || 87 ||
BRP039.088.1 samarthā sakalā pṛthvī bahudhā sṛjyatām ayam |
BRP039.088.2 ity uktaḥ sa mayā devo bhāge cāpi prakalpite || 88 ||
BRP039.089.1 bhagavān māṃ tathety āha devadevaḥ pinākadhṛk |
BRP039.089.2 parāṃ ca prītim agamat sa svayaṃ ca pinākadhṛk || 89 ||
BRP039.090.1 dakṣo 'pi manasā devaṃ bhavaṃ śaraṇam anvagāt |
BRP039.090.2 prāṇāpānau samārudhya cakṣuḥsthāne prayatnataḥ || 90 ||
BRP039.091.1 vidhārya sarvato dṛṣṭiṃ bahudṛṣṭir amitrajit |
BRP039.091.2 smitaṃ kṛtvābravīd vākyaṃ brūhi kiṃ karavāṇi te || 91 ||
BRP039.092.1 śrāvite ca mahākhyāne devānāṃ pitṛbhiḥ saha |
BRP039.092.2 tam uvācāñjaliṃ kṛtvā dakṣo devaṃ prajāpatiḥ |
BRP039.092.3 bhītaḥ śaṅkitacittas tu sabāṣpavadanekṣaṇaḥ || 92 ||

dakṣa uvāca:

BRP039.093.1 yadi prasanno bhagavān yadi vāhaṃ tava priyaḥ |
BRP039.093.2 yadi cāham anugrāhyo yadi deyo varo mama || 93 ||
BRP039.094.1 yad bhakṣyaṃ bhakṣitaṃ pītaṃ trāsitaṃ yac ca nāśitam |
BRP039.094.2 cūrṇīkṛtāpaviddhaṃ ca yajñasambhāram īdṛśam || 94 ||
BRP039.095.1 dīrghakālena mahatā prayatnena ca sañcitam |
BRP039.095.2 na ca mithyā bhaven mahyaṃ tvatprasādān maheśvara || 95 ||

brahmovāca:

BRP039.096.1 tathāstv ity āha bhagavān bhaganetraharo haraḥ |
BRP039.096.2 dharmādhyakṣaṃ mahādevaṃ tryambakaṃ ca prajāpatiḥ || 96 ||
BRP039.097.1 jānubhyām avanīṃ gatvā dakṣo labdhvā bhavād varam |
BRP039.097.2 nāmnāṃ cāṣṭasahasreṇa stutavān vṛṣabhadhvajam || 97 ||