Chapter 4: Distribution of sovereignties; Pṛthu-episode

SS 8-11

lomaharṣaṇa uvāca:

BRP004.001.1 abhiṣicyādhirājendraṃ pṛthuṃ vaiṇyaṃ pitāmahaḥ |
BRP004.001.2 tataḥ krameṇa rājyāni vyādeṣṭum upacakrame || 1 ||
BRP004.002.1 dvijānāṃ vīrudhāṃ caiva nakṣatragrahayos tathā |
BRP004.002.2 yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat || 2 ||
BRP004.003.1 apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim |
BRP004.003.2 ādityānāṃ tathā viṣṇuṃ vasūnām atha pāvakam || 3 ||
BRP004.004.1 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam |
BRP004.004.2 daityānāṃ dānavānāṃ vai prahrādam amitaujasam || 4 ||
BRP004.005.1 vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye 'bhyaṣecayat |
BRP004.005.2 yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca || 5 ||
BRP004.006.1 sarvabhūtapiśācānāṃ girīśaṃ śūlapāṇinam |
BRP004.006.2 śailānāṃ himavantaṃ ca nadīnām atha sāgaram || 6 ||
BRP004.007.1 gandharvāṇām adhipatiṃ cakre citrarathaṃ prabhum |
BRP004.007.2 nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam || 7 ||
BRP004.008.1 vāraṇānāṃ tu rājānam airāvatam athādiśat |
BRP004.008.2 uccaiḥśravasam aśvānāṃ garuḍaṃ caiva pakṣiṇām || 8 ||
15
BRP004.009.1 mṛgāṇām atha śārdūlaṃ govṛṣaṃ tu gavāṃ patim |
BRP004.009.2 vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat || 9 ||
BRP004.010.1 evaṃ vibhajya rājyāni krameṇaiva pitāmahaḥ |
BRP004.010.2 diśāṃ pālān atha tataḥ sthāpayām āsa sa prabhuḥ || 10 ||
BRP004.011.1 pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ |
BRP004.011.2 diśaḥ pālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat || 11 ||
BRP004.012.1 dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ |
BRP004.012.2 putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat || 12 ||
BRP004.013.1 paścimasyāṃ diśi tathā rajasaḥ putram acyutam |
BRP004.013.2 ketumantaṃ mahātmānaṃ rājānaṃ so 'bhyaṣecayat || 13 ||
BRP004.014.1 tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ |
BRP004.014.2 udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat || 14 ||
BRP004.015.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā |
BRP004.015.2 yathāpradeśam adyāpi dharmeṇa pratipālyate || 15 ||
BRP004.016.1 rājasūyābhiṣiktas tu pṛthur etair narādhipaiḥ |
BRP004.016.2 vedadṛṣṭena vidhinā rājā rājye narādhipaḥ || 16 ||
BRP004.017.1 tato manvantare 'tīte cākṣuṣe 'mitatejasi |
BRP004.017.2 vaivasvatāya manave pṛthivyāṃ rājyam ādiśat || 17 ||
BRP004.018.1 tasya vistaram ākhyāsye manor vaivasvatasya ha |
BRP004.018.2 bhavatāṃ cānukūlyāya yadi śrotum ihecchatha |
BRP004.018.3 mahad etad adhiṣṭhānaṃ purāṇe tad adhiṣṭhitam || 18 ||

munaya ūcuḥ:

BRP004.019.1 vistareṇa pṛthor janma lomaharṣaṇa kīrtaya |
BRP004.019.2 yathā mahātmanā tena dugdhā veyaṃ vasundharā || 19 ||
BRP004.020.1 yathā vāpi nṛbhir dugdhā yathā devair maharṣibhiḥ |
BRP004.020.2 yathā daityaiś ca nāgaiś ca yathā yakṣair yathā drumaiḥ || 20 ||
BRP004.021.1 yathā śailaiḥ piśācaiś ca gandharvaiś ca dvijottamaiḥ |
BRP004.021.2 rākṣasaiś ca mahāsattvair yathā dugdhā vasundharā || 21 ||
BRP004.022.1 teṣāṃ pātraviśeṣāṃś ca vaktum arhasi suvrata |
BRP004.022.2 vatsakṣīraviśeṣāṃś ca dogdhāraṃ cānupūrvaśaḥ || 22 ||
BRP004.023.1 yasmāc ca kāraṇāt pāṇir veṇasya mathitaḥ purā |
BRP004.023.2 kruddhair maharṣibhis tāta kāraṇaṃ tac ca kīrtaya || 23 ||

lomaharṣaṇa uvāca:

BRP004.024.1 śṛṇudhvaṃ kīrtayiṣyāmi pṛthor vaiṇyasya vistaram |
BRP004.024.2 ekāgrāḥ prayatāś caiva puṇyārthaṃ vai dvijarṣabhāḥ || 24 ||
BRP004.025.1 nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya ca |
BRP004.025.2 kīrtayeyam idaṃ viprāḥ kṛtaghnāyāhitāya ca || 25 ||
BRP004.026.1 svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedaiś ca sammitam |
BRP004.026.2 rahasyam ṛṣibhiḥ proktaṃ śṛṇudhvaṃ vai yathātatham || 26 ||
16
BRP004.027.1 yaś cemaṃ kīrtayen nityaṃ pṛthor vaiṇyasya vistaram |
BRP004.027.2 brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam || 27 ||
BRP004.028.1 āsīd dharmasya saṅgoptā pūrvam atrisamaḥ prabhuḥ |
BRP004.028.2 atrivaṃśe samutpannas tv aṅgo nāma prajāpatiḥ || 28 ||
BRP004.029.1 tasya putro 'bhavad veṇo nātyarthaṃ dharmakovidaḥ |
BRP004.029.2 jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ || 29 ||
BRP004.030.1 sa mātāmahadoṣeṇa tena kālātmajātmajaḥ |
BRP004.030.2 svadharmaṃ pṛṣṭhataḥ kṛtvā kāmalobheṣv avartata || 30 ||
BRP004.031.1 maryādāṃ bhedayām āsa dharmopetāṃ sa pārthivaḥ |
BRP004.031.2 vedadharmān atikramya so 'dharmanirato 'bhavat || 31 ||
BRP004.032.1 niḥsvādhyāyavaṣaṭkārāḥ prajās tasmin prajāpatau |
BRP004.032.2 pravṛttaṃ na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ || 32 ||
BRP004.033.1 na yaṣṭavyaṃ na hotavyam iti tasya prajāpateḥ |
BRP004.033.2 āsīt pratijñā krūreyaṃ vināśe pratyupasthite || 33 ||
BRP004.034.1 aham ijyaś ca yaṣṭā ca yajñaś ceti bhṛgūdvaha |
BRP004.034.2 mayi yajño vidhātavyo mayi hotavyam ity api || 34 ||
BRP004.035.1 tam atikrāntamaryādam ādadānam asāmpratam |
BRP004.035.2 ūcur maharṣayaḥ sarve marīcipramukhās tadā || 35 ||
BRP004.036.1 vayaṃ dīkṣāṃ pravekṣyāmaḥ saṃvatsaragaṇān bahūn |
BRP004.036.2 adharmaṃ kuru mā veṇa eṣa dharmaḥ sanātanaḥ || 36 ||
BRP004.037.1 nidhane 'treḥ prasūtas tvaṃ prajāpatir asaṃśayam |
BRP004.037.2 prajāś ca pālayiṣye 'ham itīha samayaḥ kṛtaḥ || 37 ||
BRP004.038.1 tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā |
BRP004.038.2 veṇaḥ prahasya durbuddhir imam artham anarthavit || 38 ||

veṇa uvāca:

BRP004.039.1 sraṣṭā dharmasya kaś cānyaḥ śrotavyaṃ kasya vā mayā |
BRP004.039.2 śrutavīryatapaḥsatyair mayā vā kaḥ samo bhuvi || 39 ||
BRP004.040.1 prabhavaṃ sarvabhūtānāṃ dharmāṇāṃ ca viśeṣataḥ |
BRP004.040.2 sammūḍhā na vidur nūnaṃ bhavanto māṃ vicetasaḥ || 40 ||
BRP004.041.1 icchan daheyaṃ pṛthivīṃ plāvayeyaṃ jalais tathā |
BRP004.041.2 dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā || 41 ||
BRP004.042.1 yadā na śakyate mohād avalepāc ca pārthivaḥ |
BRP004.042.2 apanetuṃ tadā veṇas tataḥ kruddhā maharṣayaḥ || 42 ||
BRP004.043.1 taṃ nigṛhya mahātmāno visphurantaṃ mahābalam |
BRP004.043.2 tato 'sya savyam ūruṃ te mamanthur jātamanyavaḥ || 43 ||
BRP004.044.1 tasmin nimathyamāne vai rājña ūrau tu jajñivān |
BRP004.044.2 hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś ceti babhūva ha || 44 ||
BRP004.045.1 sa bhītaḥ prāñjalir bhūtvā tasthivān dvijasattamāḥ |
BRP004.045.2 tam atrir vihvalaṃ dṛṣṭvā niṣīdety abravīt tadā || 45 ||
17
BRP004.046.1 niṣādavaṃśakartāsau babhūva vadatāṃ varāḥ |
BRP004.046.2 dhīvarān asṛjac cāpi veṇakalmaṣasambhavān || 46 ||
BRP004.047.1 ye cānye vindhyanilayās tathā parvatasaṃśrayāḥ |
BRP004.047.2 adharmarucayo viprās te tu vai veṇakalmaṣāḥ || 47 ||
BRP004.048.1 tataḥ punar mahātmānaḥ pāṇiṃ veṇasya dakṣiṇam |
BRP004.048.2 araṇīm iva saṃrabdhā mamanthur jātamanyavaḥ || 48 ||
BRP004.049.1 pṛthus tasmāt samutpannaḥ karāj jvalanasannibhaḥ |
BRP004.049.2 dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan || 49 ||
BRP004.050.1 atha so 'jagavaṃ nāma dhanur gṛhya mahāravam |
BRP004.050.2 śarāṃś ca divyān rakṣārthaṃ kavacaṃ ca mahāprabham || 50 ||
BRP004.051.1 tasmiñ jāte 'tha bhūtāni samprahṛṣṭāni sarvaśaḥ |
BRP004.051.2 samāpetur mahābhāgā veṇas tu tridivaṃ yayau || 51 ||
BRP004.052.1 samutpannena bho viprāḥ satputreṇa mahātmanā |
BRP004.052.2 trātaḥ sa puruṣavyāghraḥ punnāmno narakāt tadā || 52 ||
BRP004.053.1 taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ |
BRP004.053.2 toyāni cābhiṣekārthaṃ sarva evopatasthire || 53 ||
BRP004.054.1 pitāmahaś ca bhagavān devair āṅgirasaiḥ saha |
BRP004.054.2 sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ || 54 ||
BRP004.055.1 samāgamya tadā vaiṇyam abhyaṣiñcan narādhipam |
BRP004.055.2 mahatā rājarājena prajās tenānurañjitāḥ || 55 ||
BRP004.056.1 so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ |
BRP004.056.2 ādhirājye tadā rājñāṃ pṛthur vaiṇyaḥ pratāpavān || 56 ||
BRP004.057.1 pitrāparañjitās tasya prajās tenānurañjitāḥ |
BRP004.057.2 anurāgāt tatas tasya nāma rājābhyajāyata || 57 ||
BRP004.058.1 āpas tastambhire tasya samudram abhiyāsyataḥ |
BRP004.058.2 parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat || 58 ||
BRP004.059.1 akṛṣṭapacyā pṛthivī sidhyanty annāni cintanāt |
BRP004.059.2 sarvakāmadughā gāvaḥ puṭake puṭake madhu || 59 ||
BRP004.060.1 etasminn eva kāle tu yajñe paitāmahe śubhe |
BRP004.060.2 sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ || 60 ||
BRP004.061.1 tasminn eva mahāyajñe jajñe prājño 'tha māgadhaḥ |
BRP004.061.2 pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ || 61 ||
BRP004.062.1 tāv ūcur ṛṣayaḥ sarve stūyatām eṣa pārthivaḥ |
BRP004.062.2 karmaitad anurūpaṃ vāṃ pātraṃ cāyaṃ narādhipaḥ || 62 ||
BRP004.063.1 tāv ūcatus tadā sarvāṃs tān ṛṣīn sūtamāgadhau |
BRP004.063.2 āvāṃ devān ṛṣīṃś caiva prīṇayāvaḥ svakarmabhiḥ || 63 ||
BRP004.064.1 na cāsya vidmo vai karma nāma vā lakṣaṇaṃ yaśaḥ |
BRP004.064.2 stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ || 64 ||
BRP004.065.1 ṛṣibhis tau niyuktau tu bhaviṣyaiḥ stūyatām iti |
BRP004.065.2 yāni karmāṇi kṛtavān pṛthuḥ paścān mahābalaḥ || 65 ||
18
BRP004.066.1 tataḥ prabhṛti vai loke staveṣu munisattamāḥ |
BRP004.066.2 āśīrvādāḥ prayujyante sūtamāgadhabandibhiḥ || 66 ||
BRP004.067.1 tayoḥ stavānte suprītaḥ pṛthuḥ prādāt prajeśvaraḥ |
BRP004.067.2 anūpadeśaṃ sūtāya magadhaṃ māgadhāya ca || 67 ||
BRP004.068.1 taṃ dṛṣṭvā paramaprītāḥ prajāḥ procur manīṣiṇaḥ |
BRP004.068.2 vṛttīnām eṣa vo dātā bhaviṣyati narādhipaḥ || 68 ||
BRP004.069.1 tato vaiṇyaṃ mahātmānaṃ prajāḥ samabhidudruvuḥ |
BRP004.069.2 tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāt tadā || 69 ||
BRP004.070.1 so 'bhidrutaḥ prajābhis tu prajāhitacikīrṣayā |
BRP004.070.2 dhanur gṛhya pṛṣatkāṃś ca pṛthivīm ādravad balī || 70 ||
BRP004.071.1 tato vaiṇyabhayatrastā gaur bhūtvā prādravan mahī |
BRP004.071.2 tāṃ pṛthur dhanur ādāya dravantīm anvadhāvata || 71 ||
BRP004.072.1 sā lokān brahmalokādīn gatvā vaiṇyabhayāt tadā |
BRP004.072.2 pradadarśāgrato vaiṇyaṃ pragṛhītaśarāsanam || 72 ||
BRP004.073.1 jvaladbhir niśitair bāṇair dīptatejasam antataḥ |
BRP004.073.2 mahāyogaṃ mahātmānaṃ durdharṣam amarair api || 73 ||
BRP004.074.1 alabhantī tu sā trāṇaṃ vaiṇyam evānvapadyata |
BRP004.074.2 kṛtāñjalipuṭā bhūtvā pūjyā lokais tribhis tadā || 74 ||
BRP004.075.1 uvāca vaiṇyaṃ nādharmaṃ strīvadhe paripaśyasi |
BRP004.075.2 kathaṃ dhārayitā cāsi prajā rājan vinā mayā || 75 ||
BRP004.076.1 mayi lokāḥ sthitā rājan mayedaṃ dhāryate jagat |
BRP004.076.2 madvināśe vinaśyeyuḥ prajāḥ pārthiva viddhi tat || 76 ||
BRP004.077.1 na mām arhasi hantuṃ vai śreyaś cet tvaṃ cikīrṣasi |
BRP004.077.2 prajānāṃ pṛthivīpāla śṛṇu cedaṃ vaco mama || 77 ||
BRP004.078.1 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ |
BRP004.078.2 upāyaṃ paśya yena tvaṃ dhārayethāḥ prajām imām || 78 ||
BRP004.079.1 hatvāpi māṃ na śaktas tvaṃ prajānāṃ poṣaṇe nṛpa |
BRP004.079.2 anukūlā bhaviṣyāmi yaccha kopaṃ mahāmate || 79 ||
BRP004.080.1 avadhyāṃ ca striyaṃ prāhus tiryagyonigateṣv api |
BRP004.080.2 yady evaṃ pṛthivīpāla na dharmaṃ tyaktum arhasi || 80 ||
BRP004.081.1 evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ |
BRP004.081.2 kopaṃ nigṛhya dharmātmā vasudhām idam abravīt || 81 ||

pṛthur uvāca:

BRP004.082.1 ekasyārthe tu yo hanyād ātmano vā parasya vā |
BRP004.082.2 bahūn vā prāṇino 'nantaṃ bhavet tasyeha pātakam || 82 ||
BRP004.083.1 sukham edhanti bahavo yasmiṃs tu nihate 'śubhe |
BRP004.083.2 tasmin hate nāsti bhadre pātakaṃ copapātakam || 83 ||
19
BRP004.084.1 so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasundhare |
BRP004.084.2 yadi me vacanān nādya kariṣyasi jagaddhitam || 84 ||
BRP004.085.1 tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm |
BRP004.085.2 ātmānaṃ prathayitvāhaṃ prajā dhārayitā svayam || 85 ||
BRP004.086.1 sā tvaṃ śāsanam āsthāya mama dharmabhṛtāṃ vare |
BRP004.086.2 sañjīvaya prajāḥ sarvāḥ samarthā hy asi dhāraṇe || 86 ||
BRP004.087.1 duhitṛtvaṃ ca me gaccha tata enam ahaṃ śaram |
BRP004.087.2 niyaccheyaṃ tvadvadhārtham udyantaṃ ghoradarśanam || 87 ||

vasudhovāca:

BRP004.088.1 sarvam etad ahaṃ vīra vidhāsyāmi na saṃśayaḥ |
BRP004.088.2 vatsaṃ tu mama sampaśya kṣareyaṃ yena vatsalā || 88 ||
BRP004.089.1 samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara |
BRP004.089.2 yathā visyandamānaṃ me kṣīraṃ sarvatra bhāvayet || 89 ||

lomaharṣaṇa uvāca:

BRP004.090.1 tata utsārayām āsa śailāñ śatasahasraśaḥ |
BRP004.090.2 dhanuṣkoṭyā tadā vaiṇyas tena śailā vivardhitāḥ || 90 ||
BRP004.091.1 nahi pūrvavisarge vai viṣame pṛthivītale |
BRP004.091.2 saṃvibhāgaḥ purāṇāṃ vā grāmāṇāṃ vābhavat tadā || 91 ||
BRP004.092.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ |
BRP004.092.2 naiva satyānṛtaṃ cāsīn na lobho na ca matsaraḥ || 92 ||
BRP004.093.1 vaivasvate 'ntare tasmin sāmprataṃ samupasthite |
BRP004.093.2 vaiṇyāt prabhṛti vai viprāḥ sarvasyaitasya sambhavaḥ || 93 ||
BRP004.094.1 yatra yatra samaṃ tv asyā bhūmer āsīt tadā dvijāḥ |
BRP004.094.2 tatra tatra prajāḥ sarvā nivāsaṃ samarocayan || 94 ||
BRP004.095.1 āhāraḥ phalamūlāni prajānām abhavat tadā |
BRP004.095.2 kṛcchreṇa mahatā yukta ity evam anuśuśruma || 95 ||
BRP004.096.1 sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum |
BRP004.096.2 svapāṇau puruṣavyāghro dudoha pṛthivīṃ tataḥ || 96 ||
BRP004.097.1 sasyajātāni sarvāṇi pṛthur vaiṇyaḥ pratāpavān |
BRP004.097.2 tenānnena prajāḥ sarvā vartante 'dyāpi sarvaśaḥ || 97 ||
BRP004.098.1 ṛṣayaś ca tadā devāḥ pitaro 'tha sarīsṛpāḥ |
BRP004.098.2 daityā yakṣāḥ puṇyajanā gandharvāḥ parvatā nagāḥ || 98 ||
BRP004.099.1 ete purā dvijaśreṣṭhā duduhur dharaṇīṃ kila |
BRP004.099.2 kṣīraṃ vatsaś ca pātraṃ ca teṣāṃ dogdhā pṛthak pṛthak || 99 ||
BRP004.100.1 ṛṣīṇām abhavat somo vatso dogdhā bṛhaspatiḥ |
BRP004.100.2 kṣīraṃ teṣāṃ tapo brahma pātraṃ chandāṃsi bho dvijāḥ || 100 ||
BRP004.101.1 devānāṃ kāñcanaṃ pātraṃ vatsas teṣāṃ śatakratuḥ |
BRP004.101.2 kṣīram ojaskaraṃ caiva dogdhā ca bhagavān raviḥ || 101 ||
20
BRP004.102.1 pitṝṇāṃ rājataṃ pātraṃ yamo vatsaḥ pratāpavān |
BRP004.102.2 antakaś cābhavad dogdhā kṣīraṃ teṣāṃ sudhā smṛtā || 102 ||
BRP004.103.1 nāgānāṃ takṣako vatsaḥ pātraṃ cālābusañjñakam |
BRP004.103.2 dogdhā tv airāvato nāgas teṣāṃ kṣīraṃ viṣaṃ smṛtam || 103 ||
BRP004.104.1 asurāṇāṃ madhur dogdhā kṣīraṃ māyāmayaṃ smṛtam |
BRP004.104.2 virocanas tu vatso 'bhūd āyasaṃ pātram eva ca || 104 ||
BRP004.105.1 yakṣāṇām āmapātraṃ tu vatso vaiśravaṇaḥ prabhuḥ |
BRP004.105.2 dogdhā rajatanābhas tu kṣīrāntardhānam eva ca || 105 ||
BRP004.106.1 sumālī rākṣasendrāṇāṃ vatsaḥ kṣīraṃ ca śoṇitam |
BRP004.106.2 dogdhā rajatanābhas tu kapālaṃ pātram eva ca || 106 ||
BRP004.107.1 gandharvāṇāṃ citraratho vatsaḥ pātraṃ ca paṅkajam |
BRP004.107.2 dogdhā ca suruciḥ kṣīraṃ teṣāṃ gandhaḥ śuciḥ smṛtaḥ || 107 ||
BRP004.108.1 śailaṃ pātraṃ parvatānāṃ kṣīraṃ ratnauṣadhīs tathā |
BRP004.108.2 vatsas tu himavān āsīd dogdhā merur mahāgiriḥ || 108 ||
BRP004.109.1 plakṣo vatsas tu vṛkṣāṇāṃ dogdhā śālas tu puṣpitaḥ |
BRP004.109.2 pālāśapātraṃ kṣīraṃ ca cchinnadagdhaprarohaṇam || 109 ||
BRP004.110.1 seyaṃ dhātrī vidhātrī ca pāvanī ca vasundharā |
BRP004.110.2 carācarasya sarvasya pratiṣṭhā yonir eva ca || 110 ||
BRP004.111.1 sarvakāmadughā dogdhrī sarvasasyaprarohaṇī |
BRP004.111.2 āsīd iyaṃ samudrāntā medinī pariviśrutā || 111 ||
BRP004.112.1 madhukaiṭabhayoḥ kṛtsnā medasā samabhiplutā |
BRP004.112.2 teneyaṃ medinī devī ucyate brahmavādibhiḥ || 112 ||
BRP004.113.1 tato 'bhyupagamād rājñaḥ pṛthor vaiṇyasya bho dvijāḥ |
BRP004.113.2 duhitṛtvam anuprāptā devī pṛthvīti cocyate || 113 ||
BRP004.114.1 pṛthunā pravibhaktā ca śodhitā ca vasundharā |
BRP004.114.2 sasyākaravatī sphītā purapattanaśālinī || 114 ||
BRP004.115.1 evamprabhāvo vaiṇyaḥ sa rājāsīd rājasattamaḥ |
BRP004.115.2 namasyaś caiva pūjyaś ca bhūtagrāmair na saṃśayaḥ || 115 ||
BRP004.116.1 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ |
BRP004.116.2 pṛthur eva namaskāryo brahmayoniḥ sanātanaḥ || 116 ||
BRP004.117.1 pārthivaiś ca mahābhāgaiḥ pārthivatvam ihecchubhiḥ |
BRP004.117.2 ādirājo namaskāryaḥ pṛthur vaiṇyaḥ pratāpavān || 117 ||
BRP004.118.1 yodhair api ca vikrāntaiḥ prāptukāmair jayaṃ yudhi |
BRP004.118.2 ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ || 118 ||
BRP004.119.1 yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam |
BRP004.119.2 sa ghorarūpāt saṅgrāmāt kṣemī bhavati kīrtimān || 119 ||
BRP004.120.1 vaiśyair api ca vittāḍhyair vaiśyavṛttividhāyibhiḥ |
BRP004.120.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ || 120 ||
BRP004.121.1 tathaiva śūdraiḥ śucibhis trivarṇaparicāribhiḥ |
BRP004.121.2 pṛthur eva namaskāryaḥ śreyaḥ param ihepsubhiḥ || 121 ||
21
BRP004.122.1 ete vatsaviśeṣāś ca dogdhāraḥ kṣīram eva ca |
BRP004.122.2 pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi vaḥ || 122 ||