Chapter 41: Description of Ekāmraka; worship of Śiva

SS 93-94

lomaharṣaṇa uvāca:

BRP041.001.1 śrutvaivaṃ vai muniśreṣṭhāḥ kathāṃ pāpapraṇāśinīm |
BRP041.001.2 rudrakrodhodbhavāṃ puṇyāṃ vyāsasya vadato dvijāḥ || 1 ||
BRP041.002.1 pārvatyāś ca tathā roṣaṃ krodhaṃ śambhoś ca duḥsaham |
BRP041.002.2 utpattiṃ vīrabhadrasya bhadrakālyāś ca sambhavam || 2 ||
BRP041.003.1 dakṣayajñavināśaṃ ca vīryaṃ śambhos tathādbhutam |
BRP041.003.2 punaḥ prasādaṃ devasya dakṣasya sumahātmanaḥ || 3 ||
BRP041.004.1 yajñabhāgaṃ ca rudrasya dakṣasya ca phalaṃ kratoḥ |
BRP041.004.2 hṛṣṭā babhūvuḥ samprītā vismitāś ca punaḥ punaḥ || 4 ||
BRP041.005.1 papracchuś ca punar vyāsaṃ kathāśeṣaṃ tathā dvijāḥ |
BRP041.005.2 pṛṣṭaḥ provāca tān vyāsaḥ kṣetram ekāmrakaṃ punaḥ || 5 ||

vyāsa uvāca:

BRP041.006.1 brahmaproktāṃ kathāṃ puṇyāṃ śrutvā tu ṛṣipuṅgavāḥ |
BRP041.006.2 praśaśaṃsus tadā hṛṣṭā romāñcitatanūruhāḥ || 6 ||

ṛṣaya ūcuḥ:

BRP041.007.1 aho devasya māhātmyaṃ tvayā śambhoḥ prakīrtitam |
BRP041.007.2 dakṣasya ca suraśreṣṭha yajñavidhvaṃsanaṃ tathā || 7 ||
BRP041.008.1 ekāmrakaṃ kṣetravaraṃ vaktum arhasi sāmpratam |
BRP041.008.2 śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ || 8 ||

vyāsa uvāca:

BRP041.009.1 teṣāṃ tad vacanaṃ śrutvā lokanāthaś caturmukhaḥ |
BRP041.009.2 provāca śambhos tat kṣetraṃ bhūtale duṣkṛtacchadam || 9 ||
170

brahmovāca:

BRP041.010.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ |
BRP041.010.2 sarvapāpaharaṃ puṇyaṃ kṣetraṃ paramadurlabham || 10 ||
BRP041.011.1 liṅgakoṭisamāyuktaṃ vārāṇasīsamaṃ śubham |
BRP041.011.2 ekāmraketi vikhyātaṃ tīrthāṣṭakasamanvitam || 11 ||
BRP041.012.1 ekāmravṛkṣas tatrāsīt purā kalpe dvijottamāḥ |
BRP041.012.2 nāmnā tasyaiva tat kṣetram ekāmrakam iti śrutam || 12 ||
BRP041.013.1 hṛṣṭapuṣṭajanākīrṇaṃ naranārīsamanvitam |
BRP041.013.2 vidvāṃsagaṇa bhūyiṣṭhaṃ dhanadhānyādisaṃyutam || 13 ||
BRP041.014.1 gṛhagopurasambādhaṃ trikacādvārabhūṣitam |
BRP041.014.2 nānāvaṇiksamākīrṇaṃ nānāratnopaśobhitam || 14 ||
BRP041.015.1 purāṭṭālakasaṃyuktaṃ rathibhiḥ samalaṅkṛtam |
BRP041.015.2 rājahaṃsanibhaiḥ śubhraiḥ prāsādair upaśobhitam || 15 ||
BRP041.016.1 mārgagadvārasaṃyuktaṃ sitaprākāraśobhitam |
BRP041.016.2 rakṣitaṃ śastrasaṅghaiś ca parikhābhir alaṅkṛtam || 16 ||
BRP041.017.1 sitaraktais tathā pītaiḥ kṛṣṇaśyāmaiś ca varṇakaiḥ |
BRP041.017.2 samīraṇoddhatābhiś ca patākābhir alaṅkṛtam || 17 ||
BRP041.018.1 nityotsavapramuditaṃ nānāvāditranisvanaiḥ |
BRP041.018.2 vīṇāveṇumṛdaṅgaiś ca kṣepaṇībhir alaṅkṛtam || 18 ||
BRP041.019.1 devatāyatanair divyaiḥ prākārodyānamaṇḍitaiḥ |
BRP041.019.2 pūjāvicitraracitaiḥ sarvatra samalaṅkṛtam || 19 ||
BRP041.020.1 striyaḥ pramuditās tatra dṛśyante tanumadhyamāḥ |
BRP041.020.2 hārair alaṅkṛtagrīvāḥ padmapattrāyatekṣaṇāḥ || 20 ||
BRP041.021.1 pīnonnatakucāḥ śyāmāḥ pūrṇacandranibhānanāḥ |
BRP041.021.2 sthirālakāḥ sukapolāḥ kāñcīnūpuranāditāḥ || 21 ||
BRP041.022.1 sukeśyaś cārujaghanāḥ karṇāntāyatalocanāḥ |
BRP041.022.2 sarvalakṣaṇasampannāḥ sarvābharaṇabhūṣitāḥ || 22 ||
BRP041.023.1 divyavastradharāḥ śubhrāḥ kāścit kāñcanasannibhāḥ |
BRP041.023.2 haṃsavāraṇagāminyaḥ kucabhārāvanāmitāḥ || 23 ||
BRP041.024.1 divyagandhānuliptāṅgāḥ karṇābharaṇabhūṣitāḥ |
BRP041.024.2 madālasāś ca suśroṇyo nityaṃ prahasitānanāḥ || 24 ||
BRP041.025.1 īṣadvispaṣṭadaśanā bimbauṣṭhā madhurasvarāḥ |
BRP041.025.2 tāmbūlarañjitamukhā vidagdhāḥ priyadarśanāḥ || 25 ||
BRP041.026.1 subhagāḥ priyavādinyo nityaṃ yauvanagarvitāḥ |
BRP041.026.2 divyavastradharāḥ sarvāḥ sadā cāritramaṇḍitāḥ || 26 ||
BRP041.027.1 krīḍanti tāḥ sadā tatra striyaś cāpsarasopamāḥ |
BRP041.027.2 sve sve gṛhe pramuditā divā rātrau varānanāḥ || 27 ||
BRP041.028.1 puruṣās tatra dṛśyante rūpayauvanagarvitāḥ |
BRP041.028.2 sarvalakṣaṇasampannāḥ sumṛṣṭamaṇikuṇḍalāḥ || 28 ||
171
BRP041.029.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattamāḥ |
BRP041.029.2 svadharmaniratās tatra nivasanti sudhārmikāḥ || 29 ||
BRP041.030.1 anyāś ca tatra tiṣṭhanti vāramukhyāḥ sulocanāḥ |
BRP041.030.2 ghṛtācīmenakātulyās tathā samatilottamāḥ || 30 ||
BRP041.031.1 urvaśīsadṛśāś caiva vipracittinibhās tathā |
BRP041.031.2 viśvācīsahajanyābhāḥ pramlocāsadṛśās tathā || 31 ||
BRP041.032.1 sarvās tāḥ priyavādinyaḥ sarvā vihasitānanāḥ |
BRP041.032.2 kalākauśalasaṃyuktāḥ sarvās tā guṇasaṃyutāḥ || 32 ||
BRP041.033.1 evaṃ paṇyastriyas tatra nṛtyagītaviśāradāḥ |
BRP041.033.2 nivasanti muniśreṣṭhāḥ sarvastrīguṇagarvitāḥ || 33 ||
BRP041.034.1 prekṣaṇālāpakuśalāḥ sundaryaḥ priyadarśanāḥ |
BRP041.034.2 na rūpahīnā durvṛttā na paradrohakārikāḥ || 34 ||
BRP041.035.1 yāsāṃ kaṭākṣapātena mohaṃ gacchanti mānavāḥ |
BRP041.035.2 na tatra nirdhanāḥ santi na mūrkhā na paradviṣaḥ || 35 ||
BRP041.036.1 na rogiṇo na malinā na kadaryā na māyinaḥ |
BRP041.036.2 na rūpahīnā durvṛttā na paradrohakāriṇaḥ || 36 ||
BRP041.037.1 tiṣṭhanti mānavās tatra kṣetre jagati viśrute |
BRP041.037.2 sarvatra sukhasañcāraṃ sarvasattvasukhāvaham || 37 ||
BRP041.038.1 nānājanasamākīrṇaṃ sarvasasyasamanvitam |
BRP041.038.2 karṇikāraiś ca panasaiś campakair nāgakesaraiḥ || 38 ||
BRP041.039.1 pāṭalāśokabakulaiḥ kapitthair bahulair dhavaiḥ |
BRP041.039.2 cūtanimbakadambaiś ca tathānyaiḥ puṣpajātibhiḥ || 39 ||
BRP041.040.1 nīpakair dhavakhadirair latābhiś ca virājitam |
BRP041.040.2 śālais tālais tamālaiś ca nārikelaiḥ śubhāñjanaiḥ || 40 ||
BRP041.041.1 arjunaiḥ samaparṇaiś ca kovidāraiḥ sapippalaiḥ |
BRP041.041.2 lakucaiḥ saralair lodhrair hintālair devadārubhiḥ || 41 ||
BRP041.042.1 palāśair mucukundaiś ca pārijātaiḥ sakubjakaiḥ |
BRP041.042.2 kadalīvanakhaṇḍaiś ca jambūpūgaphalais tathā || 42 ||
BRP041.043.1 ketakīkaravīraiś ca atimuktaiś ca kiṃśukaiḥ |
BRP041.043.2 mandārakundapuṣpaiś ca tathānyaiḥ puṣpajātibhiḥ || 43 ||
BRP041.044.1 nānāpakṣirutaiḥ sevyair udyānair nandanopamaiḥ |
BRP041.044.2 phalabhārānatair vṛkṣaiḥ sarvartukusumotkaraiḥ || 44 ||
BRP041.045.1 cakoraiḥ śatapattraiś ca bhṛṅgarājaiś ca kokilaiḥ |
BRP041.045.2 kalaviṅkair mayūraiś ca priyaputraiḥ śukais tathā || 45 ||
BRP041.046.1 jīvañjīvakahārītaiś cātakair vanaveṣṭitaiḥ |
BRP041.046.2 nānāpakṣigaṇaiś cānyaiḥ kūjadbhir madhurasvaraiḥ || 46 ||
BRP041.047.1 dīrghikābhis taḍāgaiś ca puṣkariṇībhiś ca vāpibhiḥ |
BRP041.047.2 nānājalāśayaiś cānyaiḥ padminīkhaṇḍamaṇḍitaiḥ || 47 ||
BRP041.048.1 kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ |
BRP041.048.2 kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ || 48 ||
172
BRP041.049.1 kāraṇḍavaiḥ plavair haṃsais tathānyair jalacāribhiḥ |
BRP041.049.2 evaṃ nānāvidhair vṛkṣaiḥ puṣpair nānāvidhair varaiḥ || 49 ||
BRP041.050.1 nānājalāśayaiḥ puṇyaiḥ śobhitaṃ tat samantataḥ |
BRP041.050.2 āste tatra svayaṃ devaḥ kṛttivāsā vṛṣadhvajaḥ || 50 ||
BRP041.051.1 hitāya sarvalokasya bhuktimuktipradaḥ śivaḥ |
BRP041.051.2 pṛthivyāṃ yāni tīrthāni saritaś ca sarāṃsi ca || 51 ||
BRP041.052.1 puṣkariṇyas taḍāgāni vāpyaḥ kūpāś ca sāgarāḥ |
BRP041.052.2 tebhyaḥ pūrvaṃ samāhṛtya jalabindūn pṛthak pṛthak || 52 ||
BRP041.053.1 sarvalokahitārthāya rudraḥ sarvasuraiḥ saha |
BRP041.053.2 tīrthaṃ bindusaro nāma tasmin kṣetre dvijottamāḥ || 53 ||
BRP041.054.1 cakāra ṛṣibhiḥ sārdhaṃ tena bindusaraḥ smṛtam |
BRP041.054.2 aṣṭamyāṃ bahule pakṣe mārgaśīrṣe dvijottamāḥ || 54 ||
BRP041.055.1 yas tatra yātrāṃ kurute viṣuve vijitendriyaḥ |
BRP041.055.2 vidhivad bindusarasi snātvā śraddhāsamanvitaḥ || 55 ||
BRP041.056.1 devān ṛṣīn manuṣyāṃś ca pitṝn santarpya vāgyataḥ |
BRP041.056.2 tilodakena vidhinā nāmagotravidhānavit || 56 ||
BRP041.057.1 snātvaivaṃ vidhivat tatra so 'śvamedhaphalaṃ labhet |
BRP041.057.2 grahoparāge viṣuve saṅkrāntyām ayane tathā || 57 ||
BRP041.058.1 yugādiṣu ṣaḍaśītyāṃ tathānyatra śubhe tithau |
BRP041.058.2 ye tatra dānaṃ viprebhyaḥ prayacchanti dhanādikam || 58 ||
BRP041.059.1 anyatīrthāc chataguṇaṃ phalaṃ te prāpnuvanti vai |
BRP041.059.2 piṇḍaṃ ye samprayacchanti pitṛbhyaḥ sarasas taṭe || 59 ||
BRP041.060.1 pitṝṇām akṣayāṃ tṛptiṃ te kurvanti na saṃśayaḥ |
BRP041.060.2 tataḥ śambhor gṛhaṃ gatvā vāgyataḥ saṃyatendriyaḥ || 60 ||
BRP041.061.1 praviśya pūjayec charvaṃ kṛtvā taṃ triḥ pradakṣiṇam |
BRP041.061.2 ghṛtakṣīrādibhiḥ snānaṃ kārayitvā bhavaṃ śuciḥ || 61 ||
BRP041.062.1 candanena sugandhena vilipya kuṅkumena ca |
BRP041.062.2 tataḥ sampūjayed devaṃ candramaulim umāpatim || 62 ||
BRP041.063.1 puṣpair nānāvidhair medhyair bilvārkakamalādibhiḥ |
BRP041.063.2 āgamoktena mantreṇa vedoktena ca śaṅkaram || 63 ||
BRP041.064.1 adīkṣitas tu nāmnaiva mūlamantreṇa cārcayet |
BRP041.064.2 evaṃ sampūjya taṃ devaṃ gandhapuṣpānurāgibhiḥ || 64 ||
BRP041.065.1 dhūpadīpaiś ca naivedyair upahārais tathā stavaiḥ |
BRP041.065.2 daṇḍavatpraṇipātaiś ca gītair vādyair manoharaiḥ || 65 ||
BRP041.066.1 nṛtyajapyanamaskārair jayaśabdaiḥ pradakṣiṇaiḥ |
BRP041.066.2 evaṃ sampūjya vidhivad devadevam umāpatim || 66 ||
BRP041.067.1 sarvapāpavinirmukto rūpayauvanagarvitaḥ |
BRP041.067.2 kulaikaviṃśam uddhṛtya divyābharaṇabhūṣitāḥ || 67 ||
173
BRP041.068.1 sauvarṇena vimānena kiṅkiṇījālamālinā |
BRP041.068.2 upagīyamāno gandharvair apsarobhir alaṅkṛtaḥ || 68 ||
BRP041.069.1 uddyotayan diśaḥ sarvāḥ śivalokaṃ sa gacchati |
BRP041.069.2 bhuktvā tatra sukhaṃ viprā manasaḥ prītidāyakam || 69 ||
BRP041.070.1 tallokavāsibhiḥ sārdhaṃ yāvad ābhūtasamplavam |
BRP041.070.2 tatas tasmād ihāyātaḥ pṛthivyāṃ puṇyasaṅkṣaye || 70 ||
BRP041.071.1 jāyate yogināṃ gehe caturvedī dvijottamāḥ |
BRP041.071.2 yogaṃ pāśupataṃ prāpya tato mokṣam avāpnuyāt || 71 ||
BRP041.072.1 śayanotthāpane caiva saṅkrāntyām ayane tathā |
BRP041.072.2 aśokākhyāṃ tathāṣṭamyāṃ pavitrāropaṇe tathā || 72 ||
BRP041.073.1 ye ca paśyanti taṃ devaṃ kṛttivāsasam uttamam |
BRP041.073.2 vimānenārkavarṇena śivalokaṃ vrajanti te || 73 ||
BRP041.074.1 sarvakāle 'pi taṃ devaṃ ye paśyanti sumedhasaḥ |
BRP041.074.2 te 'pi pāpavinirmuktāḥ śivalokaṃ vrajanti vai || 74 ||
BRP041.075.1 devasya paścime pūrve dakṣiṇe cottare tathā |
BRP041.075.2 yojanadvitayaṃ sārdhaṃ kṣetraṃ tad bhuktimuktidam || 75 ||
BRP041.076.1 tasmin kṣetravare liṅgaṃ bhāskareśvarasañjñitam |
BRP041.076.2 paśyanti ye tu taṃ devaṃ snātvā kuṇḍe maheśvaram || 76 ||
BRP041.077.1 ādityenārcitaṃ pūrvaṃ devadevaṃ trilocanam |
BRP041.077.2 sarvapāpavinirmuktā vimānavaram āsthitāḥ || 77 ||
BRP041.078.1 upagīyamānā gandharvaiḥ śivalokaṃ vrajanti te |
BRP041.078.2 tiṣṭhanti tatra muditāḥ kalpam ekaṃ dvijottamāḥ || 78 ||
BRP041.079.1 bhuktvā tu vipulān bhogāñ śivaloke manoramān |
BRP041.079.2 puṇyakṣayād ihāyātā jāyante pravare kule || 79 ||
BRP041.080.1 athavā yogināṃ gehe vedavedāṅgapāragāḥ |
BRP041.080.2 utpadyante dvijavarāḥ sarvabhūtahite ratāḥ || 80 ||
BRP041.081.1 mokṣaśāstrārthakuśalāḥ sarvatra samabuddhayaḥ |
BRP041.081.2 yogaṃ śambhor varaṃ prāpya tato mokṣaṃ vrajanti te || 81 ||
BRP041.082.1 tasmin kṣetravare puṇye liṅgaṃ yad dṛśyate dvijāḥ |
BRP041.082.2 pūjyāpūjyaṃ ca sarvatra vane rathyāntare 'pi vā || 82 ||
BRP041.083.1 catuṣpathe śmaśāne vā yatra kutra ca tiṣṭhati |
BRP041.083.2 dṛṣṭvā tal liṅgam avyagraḥ śraddhayā susamāhitaḥ || 83 ||
BRP041.084.1 snāpayitvā tu taṃ bhaktyā gandhaiḥ puṣpair manoharaiḥ |
BRP041.084.2 dhūpair dīpaiḥ sanaivedyair namaskārais tathā stavaiḥ || 84 ||
BRP041.085.1 daṇḍavatpraṇipātaiś ca nṛtyagītādibhis tathā |
BRP041.085.2 sampūjyaivaṃ vidhānena śivalokaṃ vrajen naraḥ || 85 ||
BRP041.086.1 nārī vā dvijaśārdūlāḥ sampūjya śraddhayānvitā |
BRP041.086.2 pūrvoktaṃ phalam āpnoti nātra kāryā vicāraṇā || 86 ||
174
BRP041.087.1 kaḥ śaknoti guṇān vaktuṃ samagrān munisattamāḥ |
BRP041.087.2 tasya kṣetravarasyātha ṛte devān maheśvarāt || 87 ||
BRP041.088.1 tasmin kṣetrottame gatvā śraddhayāśraddhayāpi vā |
BRP041.088.2 mādhavādiṣu māseṣu naro vā yadi vāṅganā || 88 ||
BRP041.089.1 yasmin yasmiṃs tithau viprāḥ snātvā bindusarombhasi |
BRP041.089.2 paśyed devaṃ virūpākṣaṃ devīṃ ca varadāṃ śivām || 89 ||
BRP041.090.1 gaṇaṃ caṇḍaṃ kārttikeyaṃ gaṇeśaṃ vṛṣabhaṃ tathā |
BRP041.090.2 kalpadrumaṃ ca sāvitrīṃ śivalokaṃ sa gacchati || 90 ||
BRP041.091.1 snātvā ca kāpile tīrthe vidhivat pāpanāśane |
BRP041.091.2 prāpnoty abhimatān kāmāñ śivalokaṃ sa gacchati || 91 ||
BRP041.092.1 yaḥ stambhyaṃ tatra vidhivat karoti niyatendriyaḥ |
BRP041.092.2 kulaikaviṃśam uddhṛtya śivalokaṃ sa gacchati || 92 ||
BRP041.093.1 ekāmrake śivakṣetre vārāṇasīsame śubhe |
BRP041.093.2 snānaṃ karoti yas tatra mokṣaṃ sa labhate dhruvam || 93 ||