Chapter 44: Story of Indradyumna (cont.): The journey to the southern ocean

SS 97-98

brahmovāca:

BRP044.001.1 tasyāṃ sa nṛpatiḥ pūrvaṃ kurvan rājyam anuttamam |
BRP044.001.2 pālayām āsa matimān prajāḥ putrān ivaurasān || 1 ||
BRP044.002.1 satyavādī mahāprājñaḥ śūraḥ sarvaguṇākaraḥ |
BRP044.002.2 matimān dharmasampannaḥ sarvaśastrabhṛtāṃ varaḥ || 2 ||
BRP044.003.1 satyavāñ śīlavān dāntaḥ śrīmān parapurañjayaḥ |
BRP044.003.2 āditya iva tejobhī rūpair āśvinayor iva || 3 ||
BRP044.004.1 vardhamānasurāścaryaḥ śakratulyaparākramaḥ |
BRP044.004.2 śāradendur ivābhāti lakṣaṇaiḥ samalaṅkṛtaḥ || 4 ||
BRP044.005.1 āhartā sarvayajñānāṃ hayamedhādikṛt tathā |
BRP044.005.2 dānair yajñais tapobhiś ca tattulyo nāsti bhūpatiḥ || 5 ||
BRP044.006.1 suvarṇamaṇimuktānāṃ gajāśvānāṃ ca bhūpatiḥ |
BRP044.006.2 pradadau vipramukhyebhyo yāge yāge mahādhanam || 6 ||
BRP044.007.1 hastyaśvarathamukhyānāṃ kambalājinavāsasām |
BRP044.007.2 ratnānāṃ dhanadhānyānām antas tasya na vidyate || 7 ||
182
BRP044.008.1 evaṃ sarvadhanair yukto guṇaiḥ sarvair alaṅkṛtaḥ |
BRP044.008.2 sarvakāmasamṛddhātmā kurvan rājyam akaṇṭakam || 8 ||
BRP044.009.1 tasyeyaṃ matir utpannā sarvayogeśvaraṃ harim |
BRP044.009.2 katham ārādhayiṣyāmi bhuktimuktipradaṃ prabhum || 9 ||
BRP044.010.1 vicārya sarvaśāstrāṇi tantrāṇy āgamavistaram |
BRP044.010.2 itihāsapurāṇāni vedāṅgāni ca sarvaśaḥ || 10 ||
BRP044.011.1 dharmaśāstrāṇi sarvāṇi niyamān ṛṣibhāṣitān |
BRP044.011.2 vedāṅgāni ca śāstrāṇi vidyāsthānāni yāni ca || 11 ||
BRP044.012.1 guruṃ saṃsevya yatnena brāhmaṇān vedapāragān |
BRP044.012.2 ādhāya paramāṃ kāṣṭhāṃ kṛtakṛtyo 'bhavat tadā || 12 ||
BRP044.013.1 samprāpya paramaṃ tattvaṃ vāsudevākhyam avyayam |
BRP044.013.2 bhrāntijñānād atītas tu mumukṣuḥ saṃyatendriyaḥ || 13 ||
BRP044.014.1 katham ārādhayiṣyāmi devadevaṃ sanātanam |
BRP044.014.2 pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam || 14 ||
BRP044.015.1 vanamālāvṛtoraskaṃ padmapattrāyatekṣaṇam |
BRP044.015.2 śrīvatsoraḥsamāyuktaṃ mukuṭāṅgadaśobhitam || 15 ||
BRP044.016.1 svapurāt sa tu niṣkrānta ujjayinyāḥ prajāpatiḥ |
BRP044.016.2 balena mahatā yuktaḥ sabhṛtyaḥ sapurohitaḥ || 16 ||
BRP044.017.1 anujagmus tu taṃ sarve rathinaḥ śastrapāṇayaḥ |
BRP044.017.2 rathair vimānasaṅkāśaiḥ patākādhvajasevitaiḥ || 17 ||
BRP044.018.1 sādinaś ca tathā sarve prāsatomarapāṇayaḥ |
BRP044.018.2 aśvaiḥ pavanasaṅkāśair anujagmus tu taṃ nṛpam || 18 ||
BRP044.019.1 himavatsambhavair mattair vāraṇaiḥ parvatopamaiḥ |
BRP044.019.2 īṣādantaiḥ sadā mattaiḥ pracaṇḍaiḥ ṣaṣṭihāyanaiḥ || 19 ||
BRP044.020.1 hemakakṣaiḥ sapatākair ghaṇṭāravavibhūṣitaiḥ |
BRP044.020.2 anujagmuś ca taṃ sarve gajayuddhaviśāradāḥ || 20 ||
BRP044.021.1 asaṅkhyeyāś ca pādātā dhanuṣprāsāsipāṇayaḥ |
BRP044.021.2 divyamālyāmbaradharā divyagandhānulepanāḥ || 21 ||
BRP044.022.1 anujagmuś ca taṃ sarve yuvāno mṛṣṭakuṇḍalāḥ |
BRP044.022.2 sarvāstrakuśalāḥ śūrāḥ sadā saṅgrāmalālasāḥ || 22 ||
BRP044.023.1 antaḥpuranivāsinyaḥ striyaḥ sarvāḥ svalaṅkṛtāḥ |
BRP044.023.2 bimbauṣṭhacārudaśanāḥ sarvābharaṇabhūṣitāḥ || 23 ||
BRP044.024.1 divyavastradharāḥ sarvā divyamālyavibhūṣitāḥ |
BRP044.024.2 divyagandhānuliptāṅgāḥ śaraccandranibhānanāḥ || 24 ||
BRP044.025.1 sumadhyamāś cāruveṣāś cārukarṇālakāñcitāḥ |
BRP044.025.2 tāmbūlarañjitamukhā rakṣibhiś ca surakṣitāḥ || 25 ||
BRP044.026.1 yānair uccāvacaiḥ śubhrair maṇikāñcanabhūṣitaiḥ |
BRP044.026.2 upagīyamānās tāḥ sarvā gāyanaiḥ stutipāṭhakaiḥ || 26 ||
BRP044.027.1 veṣṭitāḥ śastrahastaiś ca padmapattrāyatekṣaṇāḥ |
BRP044.027.2 brāhmaṇāḥ kṣatriyā vaiśyā anujagmuś ca taṃ nṛpam || 27 ||
183
BRP044.028.1 vaṇiggrāmagaṇāḥ sarve nānāpuranivāsinaḥ |
BRP044.028.2 dhanai ratnaiḥ suvarṇaiś ca sadārāḥ saparicchadāḥ || 28 ||
BRP044.029.1 astravikrayakāś caiva tāmbūlapaṇyajīvinaḥ |
BRP044.029.2 tṛṇavikrayakāś caiva kāṣṭhavikrayakārakāḥ || 29 ||
BRP044.030.1 raṅgopajīvinaḥ sarve māṃsavikrayiṇas tathā |
BRP044.030.2 tailavikrayakāś caiva vastravikrayakās tathā || 30 ||
BRP044.031.1 phalavikrayiṇaś caiva pattravikrayiṇas tathā |
BRP044.031.2 tathā javasahārāś ca rajakāś ca sahasraśaḥ || 31 ||
BRP044.032.1 gopālā nāpitāś caiva tathānye vastrasūcakāḥ |
BRP044.032.2 meṣapālāś cājapālā mṛgapālāś ca haṃsakāḥ || 32 ||
BRP044.033.1 dhānyavikrayiṇaś caiva saktuvikrayiṇaś ca ye |
BRP044.033.2 guḍavikrayikāś caiva tathā lavaṇajīvinaḥ || 33 ||
BRP044.034.1 gāyanā nartakāś caiva tathā maṅgalapāṭhakāḥ |
BRP044.034.2 śailūṣāḥ kathakāś caiva purāṇārthaviśāradāḥ || 34 ||
BRP044.035.1 kavayaḥ kāvyakartāro nānākāvyaviśāradāḥ |
BRP044.035.2 viṣaghnā gāruḍāś caiva nānāratnaparīkṣakāḥ || 35 ||
BRP044.036.1 vyokārās tāmrakārāś ca kāṃsyakārāś ca rūṭhakāḥ |
BRP044.036.2 kauṣakārāś citrakārāḥ kundakārāś ca pāvakāḥ || 36 ||
BRP044.037.1 daṇḍakārāś cāsikārāḥ surādhūtopajīvinaḥ |
BRP044.037.2 mallā dūtāś ca kāyasthā ye cānye karmakāriṇaḥ || 37 ||
BRP044.038.1 tantuvāyā rūpakārā vārtikās tailapāṭhakāḥ |
BRP044.038.2 lāvajīvās taittirikā mṛgapakṣyupajīvinaḥ || 38 ||
BRP044.039.1 gajavaidyāś ca vaidyāś ca naravaidyāś ca ye narāḥ |
BRP044.039.2 vṛkṣavaidyāś ca govaidyā ye cānye chedadāhakāḥ || 39 ||
BRP044.040.1 ete nāgarakāḥ sarve ye cānye nānukīrtitāḥ |
BRP044.040.2 anujagmus tu rājānaṃ samastapuravāsinaḥ || 40 ||
184
BRP044.041.1 yathā vrajantaṃ pitaraṃ grāmāntaraṃ samutsukāḥ |
BRP044.041.2 anuyānti yathā putrās tathā taṃ te 'pi nāgarāḥ || 41 ||
BRP044.042.1 evaṃ sa nṛpatiḥ śrīmān vṛtaḥ sarvair mahājanaiḥ |
BRP044.042.2 hastyaśvarathapādātair jagāma ca śanaiḥ śanaiḥ || 42 ||
BRP044.043.1 evaṃ gatvā sa nṛpatir dakṣiṇasyodadhes taṭam |
BRP044.043.2 sarvais tair dīrghakālena balair anugataḥ prabhuḥ || 43 ||
BRP044.044.1 dadarśa sāgaraṃ ramyaṃ nṛtyantam iva ca sthitam |
BRP044.044.2 anekaśatasāhasrair ūrmibhiś ca samākulam || 44 ||
BRP044.045.1 nānāratnālayaṃ pūrṇaṃ nānāprāṇisamākulam |
BRP044.045.2 vīcītaraṅgabahulaṃ mahāścaryasamanvitam || 45 ||
BRP044.046.1 tīrtharājaṃ mahāśabdam apāraṃ subhayaṅkaram |
BRP044.046.2 meghavṛndapratīkāśam agādhaṃ makarālayam || 46 ||
BRP044.047.1 matsyaiḥ kūrmaiś ca śaṅkhaiś ca śuktikānakraśaṅkubhiḥ |
BRP044.047.2 śiṃśumāraiḥ karkaṭaiś ca vṛtaṃ sarpair mahāviṣaiḥ || 47 ||
BRP044.048.1 lavaṇodaṃ hareḥ sthānaṃ śayanasya nadīpatim |
BRP044.048.2 sarvapāpaharaṃ puṇyaṃ sarvavāñchāphalapradam || 48 ||
BRP044.049.1 anekāvartagambhīraṃ dānavānāṃ samāśrayam |
BRP044.049.2 amṛtasyāraṇiṃ divyaṃ devayonim apāṃ patim || 49 ||
BRP044.050.1 viśiṣṭaṃ sarvabhūtānāṃ prāṇināṃ jīvadhāraṇam |
BRP044.050.2 supavitraṃ pavitrāṇāṃ maṅgalānāṃ ca maṅgalam || 50 ||
BRP044.051.1 tīrthānām uttamaṃ tīrtham avyayaṃ yādasāṃ patim |
BRP044.051.2 candravṛddhikṣayasyeva yasya mānaṃ pratiṣṭhitam || 51 ||
BRP044.052.1 abhedyaṃ sarvabhūtānāṃ devānām amṛtālayam |
BRP044.052.2 utpattisthitisaṃhārahetubhūtaṃ sanātanam || 52 ||
BRP044.053.1 upajīvyaṃ ca sarveṣāṃ puṇyaṃ nadanadīpatim |
BRP044.053.2 dṛṣṭvā taṃ nṛpatiśreṣṭho vismayaṃ paramaṃ gataḥ || 53 ||
BRP044.054.1 nivāsam akarot tatra velām asādya sāgarīm |
BRP044.054.2 puṇye manohare deśe sarvabhūmiguṇair yute || 54 ||
BRP044.055.1 vṛtaṃ śālaiḥ kadambaiś ca punnāgaiḥ saraladrumaiḥ |
BRP044.055.2 panasair nārikelaiś ca bakulair nāgakesaraiḥ || 55 ||
BRP044.056.1 tālaiḥ pippalaiḥ kharjūrair nāraṅgair bījapūrakaiḥ |
BRP044.056.2 śālair āmrātakair lodhrair bakulair bahuvārakaiḥ || 56 ||
BRP044.057.1 kapitthaiḥ karṇikāraiś ca pāṭalāśokacampakaiḥ |
BRP044.057.2 dāḍimaiś ca tamālaiś ca pārijātais tathārjunaiḥ || 57 ||
BRP044.058.1 prācīnāmalakair bilvaiḥ priyaṅguvaṭakhādiraiḥ |
BRP044.058.2 iṅgudīsaptaparṇaiś ca aśvatthāgastyajambukaiḥ || 58 ||
BRP044.059.1 madhukaiḥ karṇikāraiś ca bahuvāraiḥ satindukaiḥ |
BRP044.059.2 palāśabadarair nīpaiḥ siddhanimbaśubhāñjanaiḥ || 59 ||
BRP044.060.1 vārakaiḥ kovidāraiś ca bhallātāmalakais tathā |
BRP044.060.2 iti hintālakāṅkolaiḥ karañjaiḥ savibhītakaiḥ || 60 ||
185
BRP044.061.1 sasarjamadhukāśmaryaiḥ śālmalīdevadārubhiḥ |
BRP044.061.2 śākhoṭhakair nimbavaṭaiḥ kumbhīkauṣṭhaharītakaiḥ || 61 ||
BRP044.062.1 guggulaiś candanair vṛkṣais tathaivāgurupāṭalaiḥ |
BRP044.062.2 jambīrakaruṇair vṛkṣais tintiḍīraktacandanaiḥ || 62 ||
BRP044.063.1 evaṃ nānāvidhair vṛkṣais tathānyair bahupādapaiḥ |
BRP044.063.2 kalpadrumair nityaphalaiḥ sarvartukusumotkaraiḥ || 63 ||
BRP044.064.1 nānāpakṣirutair divyair mattakokilanāditaiḥ |
BRP044.064.2 mayūravarasaṅghuṣṭaiḥ śukasārikasaṅkulaiḥ || 64 ||
BRP044.065.1 hārītair bhṛṅgarājaiś ca cātakair bahuputrakaiḥ |
BRP044.065.2 jīvañjīvakakākolaiḥ kalaviṅkaiḥ kapotakaiḥ || 65 ||
BRP044.066.1 khagair nānāvidhaiś cānyaiḥ śrotraramyair manoharaiḥ |
BRP044.066.2 puṣpitāgreṣu vṛkṣeṣu kūjadbhiś cārvadhiṣṭhitaiḥ || 66 ||
BRP044.067.1 ketakīvanakhaṇḍaiś ca sadā puṣpadharaiḥ sitaiḥ |
BRP044.067.2 mallikākundakusumair yūthikātagarais tathā || 67 ||
BRP044.068.1 kuṭajair bāṇapuṣpaiś ca atimuktaiḥ sakubjakaiḥ |
BRP044.068.2 mālatīkaravīraiś ca tathā kadalakāñcanaiḥ || 68 ||
BRP044.069.1 anyair nānāvidhaiḥ puṣpaiḥ sugandhaiś cārudarśanaiḥ |
BRP044.069.2 vanodyānopavanajair nānāvarṇaiḥ sugandhibhiḥ || 69 ||
BRP044.070.1 vidyādharagaṇākīrṇaiḥ siddhacāraṇasevitaiḥ |
BRP044.070.2 gandharvoragarakṣobhir bhūtāpsarasakinnaraiḥ || 70 ||
BRP044.071.1 muniyakṣagaṇākīrṇair nānāsattvaniṣevitaiḥ |
BRP044.071.2 mṛgaiḥ śākhāmṛgaiḥ siṃhair varāhamahiṣākulaiḥ || 71 ||
BRP044.072.1 tathānyaiḥ kṛṣṇasārādyair mṛgaiḥ sarvatra śobhitaiḥ |
BRP044.072.2 śārdūlair dīptamātaṅgais tathānyair vanacāribhiḥ || 72 ||
BRP044.073.1 evaṃ nānāvidhair vṛkṣair udyānair nandanopamaiḥ |
BRP044.073.2 latāgulmavitānaiś ca vividhaiś ca jalāśayaiḥ || 73 ||
BRP044.074.1 haṃsakāraṇḍavākīrṇaiḥ padminīkhaṇḍamaṇḍitaiḥ |
BRP044.074.2 kādambaiś ca plavair haṃsaiś cakravākopaśobhitaiḥ || 74 ||
BRP044.075.1 kamalaiḥ śatapattraiś ca kahlāraiḥ kumudotpalaiḥ |
BRP044.075.2 khagair jalacaraiś cānyaiḥ puṣpair jalasamudbhavaiḥ || 75 ||
BRP044.076.1 parvatair dīptaśikharaiś cārukandaramaṇḍitaiḥ |
BRP044.076.2 nānāvṛkṣasamākīrṇair nānādhātuvibhūṣitaiḥ || 76 ||
BRP044.077.1 sarvāścaryamayaiḥ śṛṅgaiḥ sarvabhūtālayaiḥ śubhaiḥ |
BRP044.077.2 sarvauṣadhisamāyuktair vipulaiś citrasānubhiḥ || 77 ||
BRP044.078.1 evaṃ sarvaiḥ samuditaiḥ śobhitaṃ sumanoharaiḥ |
BRP044.078.2 dadarśa sa mahīpālaḥ sthānaṃ trailokyapūjitam || 78 ||
BRP044.079.1 daśayojanavistīrṇaṃ pañcayojanam āyatam |
BRP044.079.2 nānāścaryasamāyuktaṃ kṣetraṃ paramadurlabham || 79 ||