201
BRP049.041.1 uktaṃ dainyaṃ ca vividhaṃ tyaktvā lajjāṃ janārdana |
BRP049.041.2 devatiryaṅmanuṣyeṣu sthāvareṣu careṣu ca || 41 ||
BRP049.042.1 na vidyate tathā sthānaṃ yatrāhaṃ na gataḥ prabho |
BRP049.042.2 kadā me narake vāsaḥ kadā svarge jagatpate || 42 ||
BRP049.043.1 kadā manuṣyalokeṣu kadā tiryaggateṣu ca |
BRP049.043.2 jalayantre yathā cakre ghaṭī rajjunibandhanā || 43 ||
BRP049.044.1 yāti cordhvam adhaś caiva kadā madhye ca tiṣṭhati |
BRP049.044.2 tathā cāhaṃ suraśreṣṭha karmarajjusamāvṛtaḥ || 44 ||
BRP049.045.1 adhaś cordhvaṃ tathā madhye bhraman gacchāmi yogataḥ |
BRP049.045.2 evaṃ saṃsāracakre 'smin bhairave romaharṣaṇe || 45 ||
BRP049.046.1 bhramāmi suciraṃ kālaṃ nāntaṃ paśyāmi karhicit |
BRP049.046.2 na jāne kiṃ karomy adya hare vyākulitendriyaḥ || 46 ||
BRP049.047.1 śokatṛṣṇābhibhūto 'haṃ kāndiśīko vicetanaḥ |
BRP049.047.2 idānīṃ tvām ahaṃ deva vihvalaḥ śaraṇaṃ gataḥ || 47 ||
BRP049.048.1 trāhi māṃ duḥkhitaṃ kṛṣṇa magnaṃ saṃsārasāgare |
BRP049.048.2 kṛpāṃ kuru jagannātha bhaktaṃ māṃ yadi manyase || 48 ||
BRP049.049.1 tvadṛte nāsti me bandhur yo 'sau cintāṃ kariṣyati |
BRP049.049.2 deva tvāṃ nātham āsādya na bhayaṃ me 'sti kutracit || 49 ||
BRP049.050.1 jīvite maraṇe caiva yogakṣeme 'thavā prabho |
BRP049.050.2 ye tu tvāṃ vidhivad deva nārcayanti narādhamāḥ || 50 ||
BRP049.051.1 sugatis tu kathaṃ teṣāṃ bhavet saṃsārabandhanāt |
BRP049.051.2 kiṃ teṣāṃ kulaśīlena vidyayā jīvitena ca || 51 ||
BRP049.052.1 yeṣāṃ na jāyate bhaktir jagaddhātari keśave |
BRP049.052.2 prakṛtiṃ tv āsurīṃ prāpya ye tvāṃ nindanti mohitāḥ || 52 ||
BRP049.053.1 patanti narake ghore jāyamānāḥ punaḥ punaḥ |
BRP049.053.2 na teṣāṃ niṣkṛtis tasmād vidyate narakārṇavāt || 53 ||
BRP049.054.1 ye dūṣayanti durvṛttās tvāṃ deva puruṣādhamāḥ |
BRP049.054.2 yatra yatra bhavej janma mama karmanibandhanāt || 54 ||
BRP049.055.1 tatra tatra hare bhaktis tvayi cāstu dṛḍhā sadā |
BRP049.055.2 ārādhya tvāṃ surā daityā narāś cānye 'pi saṃyatāḥ || 55 ||
BRP049.056.1 avāpuḥ paramāṃ siddhiṃ kas tvāṃ deva na pūjayet |
BRP049.056.2 na śaknuvanti brahmādyāḥ stotuṃ tvāṃ tridaśā hare || 56 ||
BRP049.057.1 kathaṃ mānuṣabuddhyāhaṃ staumi tvāṃ prakṛteḥ param |
BRP049.057.2 tathā cājñānabhāvena saṃstuto 'si mayā prabho || 57 ||
BRP049.058.1 tat kṣamasvāparādhaṃ me yadi te 'sti dayā mayi |
BRP049.058.2 kṛtāparādhe 'pi hare kṣamāṃ kurvanti sādhavaḥ || 58 ||
BRP049.059.1 tasmāt prasīda deveśa bhaktasnehaṃ samāśritaḥ |
BRP049.059.2 stuto 'si yan mayā deva bhaktibhāvena cetasā |
BRP049.059.3 sāṅgaṃ bhavatu tat sarvaṃ vāsudeva namo 'stu te || 59 ||

brahmovāca:

BRP049.060.1 itthaṃ stutas tadā tena prasanno garuḍadhvajaḥ |
BRP049.060.2 dadau tasmai muniśreṣṭhāḥ sakalaṃ manasepsitam || 60 ||