22-a
एतदाहारसंयोगे हितं सर्वातिसारिणाम् ॥ १० ॥
शालिपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता ।
दाडिमाम्ला हिताः पेयाः पित्तश्लेष्मातिसारिणाम् ॥ ११ ॥
यवागूमुपभुञ्जानो ननु व्यञ्जनमाचरेत् ।
शाकमांसफलैर्युक्ता यवाग्वोऽम्लाश्च दुर्जराः ॥ १२ ॥
धान्यपञ्चकसंसिद्धो धान्यविश्वकृतोऽथवा ।
आहारो भिषजा योज्यो वातश्लेष्मातिसारिणाम् ॥ १३ ॥
वातपित्ते पञ्चमूल्या कफे वा पञ्चकोलकैः ।
धान्योदीच्यशृतं तोयं तृष्णादाहातिसारनुत् ॥ १४ ॥
आभ्यामेव सपाठाभ्यां सिद्धमाहारमाचरेत् ।
दोषाः संनिचया यस्य विदग्धाहारमूर्च्छिताः ॥ १५ ॥
अतिसाराय कल्पन्ते भूयस्तान्संप्रवर्तयेत् ।
न तु संग्रहणं दद्यात्पूर्वमामातिसारिणे ॥ १६ ॥
दोषा ह्यादौ बध्यमाना जनयन्त्यामयान्बहून् ।
शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान् ॥ १७ ॥
दण्डकालसकाध्मानान् ग्रहण्यर्शोगदांस्तथा ।
क्षीणधातुबलार्तस्य बहुदोषोऽतिनिस्रुतः ॥ १८ ॥
आमोऽपि स्तम्भनीयः स्यात्पाचनान्मरणं भवेत् ।
स्तोकं स्तोकं विबन्धं वा सशूलं योऽतिसार्यते ॥ १९ ॥
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत् ।