189-b
पीतवराटिकाचूर्णं द्विगुञ्जं वा त्रिगुञ्जकम् ।
अपक्वक्षीरपीतं स्यादस्थिभग्नप्ररोहणम् ॥ ११ ॥
क्षीरं सलाक्षामधुकं ससर्पिः
स्याज्जीवनीयं च सुखावहं च ।
भग्नः पिबेत्त्वक्पयसार्जुनस्य
गोधूमचूर्णं सघृतेन वाथ ॥ १२ ॥
लाक्षास्थिसंहृत्ककुभाश्वगन्धा-
श्चूर्णीकृता नागवलापुरश्च ।
संभग्नयुक्तास्थिरुजं निहन्या-
दङ्गानि कुर्यात्कुलिशोपमानि ॥ १३ ॥
अत्रान्यतोऽपि दृष्टत्वात्तुल्यश्चूर्णेन गुग्गुलुः ॥ १४ ॥