210-a
यांश्च रोगान्निहन्याद्वै तान्निबोध महामुने ॥ ३८ ॥
सर्पकीटाखुदष्टेषु लूतामूत्रकृतेषु च ।
विविधेषु स्फोटकेषु तथा कुष्ठविसर्पिषु ॥ ३९ ॥
नाडीषु गण्डमालासु प्रभिन्नासु विशेषतः ।
अगस्त्यविहितं धन्यं पद्मकं तु महाघृतम् ॥ ४० ॥
१०रोगस्तु स्नायुकाख्यो यः क्रिया तत्र विसर्पवत्
गव्यं सर्पिस्त्र्यहं पीत्वा निर्गुण्डीस्वरसं त्र्यहम् ।
पिबेत्स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः ॥ ४१ ॥
शोभाञ्जनमूलदलैः
काञ्जिकपिष्टैः सलवणैर्लेपः ।
हन्ति स्नायुकरोगं
यद्वा मोचकत्वचो लेपः ॥ ४२ ॥

Adhikāra 53

सर्वासां वमनं पथ्यं पटोलारिष्टवासकैः ।