214-a
शस्त्रेणोद्धृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत् ।
मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः ॥ ८ ॥
जातीपल्लवकल्कैश्च निम्बतैलं विपाचयेत् ।
वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुस्वनम् ॥ ९ ॥
पाददारीषु च शिरां व्यधयेत्तलशोधनीम् ।
स्नेहस्वेदोपपन्नौ तु पादौ चालेपयेन्मुहुः ॥ १० ॥
मधूच्छिष्टवसामज्जाघृतक्षारैर्विमिश्रितैः ।
सर्जाख्यसिन्धूद्भवयोश्चूर्णं मधुघृताप्लुतम् ।
निर्मथ्य कटुतैलाक्तं हितं पादप्रमार्जनम् ॥ ११ ॥
उपोदिकासर्षपनिम्बमोच-
कर्कारुकैर्वारुकभस्मतोये ।
तैलं विपक्वं लवणांशयुक्तं
तत्पाददारीं विनिहन्ति लेपात् ॥ १२ ॥
अलसेऽम्लैश्चिरं सिक्तौ चरणौ परिलेपयेत् ।
पटोलारिष्टकाशीसत्रिफलाभिर्मुहुर्मुहुः ॥ १३ ॥
करञ्जबीजं रजनी काशीसं मधुकं मधु ।
रोचना हरितालं च लेपोऽयमलसे हितः ॥ १४ ॥
लाक्षाभयारसालेपः कार्यं वा रक्तमोक्षणम् ।
जातीपत्रं च संमर्द्य दद्यादलसके भिषक् ॥ १५ ॥