229-b
दालनं दन्तचालं च हनुमोक्षं कपालिकाम् ।
शीतादं पूतिवक्त्रं च अरुचिं विरसास्यताम् ।
हन्यादास्यगदानेतान्कुर्याद्दन्तानपि स्थिरान् ॥ १०७ ॥
१७बकुलस्य फलं लोध्रं वज्रवल्लीकुरुण्टकम् ।
चतुरङ्गुलवव्वोलवाजिकर्णेरिमाशनम् ॥ १०८ ॥
एषां कषायकल्काभ्यां तैलं पक्वं मुखे धृतम् ।
स्थैर्यं करोति चलतां दन्तानां धावनेन च ॥ १०९ ॥
१८एलालतालवनिकाफलशीतकोष-
कोलद्विकानि खदिरस्य कृते कषाये ।
तुल्यांशकानि दशभागमिते निधाय
प्रोद्भिन्नकैतकपुटे पुटवद्विपाच्य ॥ ११० ॥
प्रागंशतुल्यशशिनाभितदेकसंघं
पिष्ट्वा नवेन सहकाररसेन हस्तौ ।
लिप्त्वा यथाभिलषितां गुडिकां विदध्यात्
स्त्रीपुंसयोर्वदनसौरभवन्धुभूताम् ॥ १११ ॥