233-b
कर्णे पतन्ति सहसा सर्वास्तु क्रिमिजातयः ।
नीलवुन्नारसस्तैलसिन्धुकाञ्जिकसंयुतः ॥ ४७ ॥
कदुष्णः पूरणात्कर्णे निःशेषः क्रिमिपातनः ।
धूपनः कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते ॥ ४८ ॥
राजवृक्षादितोयेन सुरसादिजलेन वा ।
कर्णप्रक्षालनं कार्यं चूर्णैरेतैः प्रपूरणम् ॥ ४९ ॥
घृतं रसाञ्जनं नार्याः क्षीरेण क्षौद्रसंयुतम् ।
प्रशस्यते चिरोत्थेऽपि सास्रावे पूतिकर्णके ॥ ५० ॥