230-b
कपित्थमातुलाङ्गाम्लशृङ्गवेररसैः शुभैः ।
सुखोष्णैः पूरयेत्कर्णं कर्णशूलोपशान्तये ॥ १ ॥
शृङ्गवेरं च मधु च सैन्धवं तैलमेव च ।
कटूष्णं कर्णयोर्देयमेतद्वा वेदनापहम् ॥ २ ॥
लशुनार्द्रकशिग्रूणां सुरङ्ग्या मूलकस्य च ।
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ।
समुद्रफेनचूर्णेन युत्तया वाप्यवचूर्णयेत् ॥ ३ ॥
आर्द्रकसूर्यावर्तक-
शोभाञ्जनमूलमूलकस्वरसाः ।
मधुतैलसैन्धवयुताः
पृथगुष्णाः कर्णशूलहराः ॥ ४ ॥
शोभाञ्जनकनिर्यासस्तिलतैलेन संयुतः ।
व्यक्तोष्णः पूरणः कर्णे कर्णशूलोपशान्तये ॥ ५ ॥
अष्टानामपि मूत्राणां मूत्रेणान्यतमेन च ।
कोष्णेन पूरयेत्कर्णौ कर्णशूलोपशान्तये ॥ ६ ॥
अश्वत्थपत्रखल्वं वा विधाय बहुपत्रकम् ।
तैलाक्तमङ्गारपूर्णं विदध्याच्छ्रवणोपरि ॥ ७ ॥