28-a
विशुद्धामाशयायास्मै पञ्चकोलादिभिर्युतम् ।
दद्यात्पेयादिलघ्वन्नं पुनर्योगांश्च दीपकान् ॥ २ ॥
कपित्थबिल्वचाङ्गेरी तक्रदाडिमसाधिता ।
पाचनी ग्रहणी पेया सवाते पाञ्चमूलिकी ॥ ३ ॥
ग्रहणीदोषिणां तक्रं दीपनं ग्राहि लाघवात् ।
पथ्यं मधुरपाकित्वान्न च पित्तप्रकोपनम् ॥ ४ ॥
कषायोष्णविकाशित्वाद्रौक्षाच्चैव कफे हितम् ।
वाते स्वाद्वम्लसान्द्रत्वात्सद्यस्कमविदाहितम् ॥ ५ ॥
शुण्ठीं समुस्तातिविषां गुडूचीं
पिबेज्जलेन क्वथितां समांशाम् ।
मन्दानलत्वे सततामताया-
मामानुबन्धे ग्रहणीगदे च ॥ ६ ॥
धन्याकातिविषोदीच्ययवानीमुस्तनागरम् ।
बलाद्विपर्णी बिल्वं च दद्याद्दीपनपाचनम् ॥ ७ ॥
चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च ।
व्योषहिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत् ॥ ८ ॥
गुटिका मातुलुङ्गस्य दाडिमाम्लरसेन वा ।
कृता विपाचयत्यामं दीपयत्याशु चानलम् ॥ ९ ॥