252-b
४२तुत्थकस्य पलं श्वेतमरिचानि च विंशतिः ।
त्रिंशता काञ्जिकपलैः पिष्ट्वा ताम्रे निधापयेत् ॥ २३१ ॥
पिल्लानपिल्लान्कुरुते बहुवर्षोत्थितानपि ।
तत्सेकेनोपदेहाश्रुकण्डूशोथांश्च नाशयेत् ॥ २३२ ॥
याप्यः पक्ष्मोपरोधस्तु रोमोद्धरणलेखनैः ।
वर्त्मन्युपचितं लेख्यं स्राव्यमुत्क्लिष्टशोणितम् ॥ २३३ ॥
प्रवृद्धान्तर्मुखं रोम सहिष्णोरुद्धरेच्छनैः ।
सन्दंशेनोद्धरेदॄष्ट्यां पक्ष्मरोमाणि बुद्धिमान् ॥ २३४ ॥
रक्षन्नक्षि दहेत्पक्ष्म तप्तहेमशलाकथा ।
पक्ष्मरोगे पुनर्नैवं कदाचिद्रोमसंभवः ॥ २३५ ॥
उत्सङ्गिनी बहुलकर्दमवर्त्मनी च
श्यावं च यच्च पटितं त्विह बद्धवर्त्म ।
क्लिष्टं च पोथकियुतं त्विह वर्त्म यच्च
कुम्भीकिनी च सह शर्करयावलेख्याः ॥ २३६ ॥
श्लेष्मोपनाहनगणौ च बिसं च भेद्यो
ग्रन्थिश्च यः क्रिमिकृतोऽञ्जननामिका च ॥ २३७ ॥