253-a
४३घृतसैन्धवचूर्णेन कफानाहं पुनः पुनः ।
विलिखेन्मण्डलाग्रेण प्रच्छयेद्वा समन्ततः ॥ २३८ ॥
पटोलामलकक्वाथैराश्च्योतनविधिर्हितः ।
फणिज्जकरसोनस्य रसैः पोथकिनाशनः ॥ २३९ ॥
आनाहपिडकां स्विन्नां तिर्यग्भित्त्वाग्निना दहेत् ।
अर्शस्तथा वर्त्म नाम्ना शुष्कार्शोऽर्बुदमेव च ॥ २४० ॥
मण्डलाग्रेण तीक्ष्णेन मूले छिन्द्याद्भिषक् शनैः ।
सिन्धूत्थपिप्पलीकुष्टपर्णिनीत्रिफलारसैः ॥ २४१ ॥
सुरामण्डेन वर्तिः स्याच्छ्लेष्माभिष्यन्दनाशिनी ।
पोथकीवर्त्मोपरोधक्रिमिग्रन्थिकतूणके ॥ २४२ ॥

Adhikāra 59

वातिके शिरसो रोगे स्नेहस्वेदान्सनावनान् ।
पानान्नमुपहारांश्च कुर्याद्वातामयापहान् ॥ १ ॥
कुष्टमेरण्डतैलं च लेपात्काञ्जिकपेषितम् ।
शिरोर्तिं नाशयत्याशु पुष्पं वा मुचुकुन्दजम् ॥ २ ॥
पञ्चमूलीशृतं क्षीरं नस्ये दद्याच्छिरोगदे ।
आशिरोव्यायतं चर्म कृत्वाष्टाङ्गुलमुच्छ्रितम् ॥ ३ ॥