259-a
मुद्गमाषस्य निर्यूहे रास्नाचित्रकनागरैः ।
सिद्धं सपिप्पलीविल्वैः सर्पिः श्रेष्ठमसृग्दरे ॥ २० ॥
कुमुदं पद्मकोशीरं गोधूमो रक्तशालयः ।
मुद्गपर्णी पयस्या च काश्मरी मधुयष्टिका ॥ २१ ॥
बलातिबलयोर्मूलमुत्पलं तालमस्तकम् ।
विदारी शतमूली च शालपर्णी सजीवका ॥ २२ ॥
फलंत्रिकस्यबीजानि प्रत्यग्रं कदलीफलम् ।
एषामर्धपलान्भागान्गव्यं क्षीरं चतुर्गुणम् ॥ २३ ॥
पानीयं द्विगुणं हृत्त्वा घृतप्रस्थं विपाचयेत् ।
प्रदरे रक्तपित्ते च रक्तगुल्मे हलीमके ॥ २४ ॥
बहुरूपं चयत्पित्तं कामलावातशोणिते ।
अरोचके ज्वरे जीर्णे पाण्डुरोगे मदे भ्रमे ॥ २५ ॥
तरुणी चाल्पपुष्पा च या च गर्मं न विन्दति ।
अहन्यहनि च स्त्रीणां भवति प्रीतिवर्धनम् ।
शीतकल्याणकं नाम परमुक्तं रसायनम् ॥ २६ ॥