259-b
शतावरीरसप्रस्थं क्षोदयित्वावपीडयेत् ।
घृतप्रस्थसमायुक्तं क्षीरं द्विगुणितं भिषक् ॥ २७ ॥
अत्र कल्कानिमान्दद्यात्स्थूलोदुम्बरसंमितान् ।
जीवनीयानि यान्यष्टौ यष्टिपद्मकचन्दने ॥ २८ ॥
श्वदंष्ट्रा चात्मगुप्ता च बला नागबला तथा ।
शालपर्णी पृश्निपर्णी विदारी शारिवाद्वयम् ॥ २९ ॥
शर्करा च समा देया काश्मर्याश्च फलानि च ।
सम्यक् सिद्धं तु विज्ञाय तद्धृतं चावतारयेत् ॥ ३० ॥
रक्तपित्तविकारेषु वातपित्तकृतेषु च ।
वातरक्तं क्षयं श्वासं हिक्कां कासं च दुस्तरम् ॥ ३१ ॥
अङ्गदाहं शिरोदाहं रक्तपित्तसमुद्भवम् ।
असृग्दरं सर्वभवं मूत्रकृच्छ्रं सुदारुणम् ।
एतान्रोगाञ्शमयति भास्करस्तिमिरं यथा ॥ ३२ ॥

Adhikāra 61