260-b
गोपित्ते मत्स्यपित्ते वा क्षौमं त्रिःसप्तभावितम् ।
मधुना किण्वचूर्णं वा दद्यादचरणापहम् ॥ १० ॥
स्रोतसां शोधनं शोथकण्डूक्लेदहरं च तत् ।
कामिन्याः पूतियोन्याश्च कर्तव्यः स्वेदनो विधिः ॥ ११ ॥
क्रमः कार्यस्ततः स्नेहपिचुभिस्तर्पणं भवेत् ।
शल्लकीजिङ्गिनीजम्बुधवत्वक्पञ्चवल्कलैः ॥ १२ ॥
कषायैः साधितः स्नेहः पिचुः स्याद्विप्लुतापहः ।
कर्णिन्यां वर्तिका कुष्ठपिप्पल्यर्काग्रसैन्धवैः ॥ १३ ॥
बस्तमूत्रकृता धार्या सर्वं च श्लेष्मनुद्धितम् ।
त्रैवृतं स्नेहनं स्वेद उदावर्तानिलार्तिषु ।
तदेव च महायोन्यां स्रस्तायां तु विधीयते ॥ १४ ॥
आखोर्मांसं सपदि बहुधा खण्डखण्डीकृतं यत् ।
तैले पाच्यं द्रवति नियतं यावदेतन्न सम्यक् ।
तत्तैलाक्तं वसनमनिशं योनिभागे दधाना ।
हन्ति व्रीडाकरभगफलं नात्र सन्देहबुद्धिः ॥ १५ ॥