260-a
योनिव्यापत्सु भूयिष्ठं शस्यते कर्म वातजित् ।
बस्त्यभ्यङ्गपरिषेकप्रलेपाः पिचुधारणम् ॥ १ ॥
वचोपकुञ्चिकाजातीकृष्णावृषकसैन्धवम् ।
अजमोदां यवक्षारं चित्रकं शर्करान्वितम् ॥ २ ॥
पिष्ट्वा प्रसन्नयालोड्य खादेत्तद्घृतभर्जितम् ।
योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये ॥ ३ ॥
गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम् ।
नतवार्ताकिनीकुष्ठसैन्धवामरदारुभिः ॥ ४ ॥
तैलात्प्रसाधिताद्धार्यः पिचुर्योनौ रुजापहः ।
पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः ॥ ५ ॥
शीताः पित्तहराः कार्याः स्नेहनार्थं घृतानि च ।
योन्यां बलासदुष्टायां सर्वरुक्षोष्णमौषधम् ॥ ६ ॥
पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः ।
वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी ॥ ७ ॥
हिंस्राकल्कं तु वातार्ता कोष्णमभ्यज्य धारयेत् ।
पञ्चवल्कस्य पित्तार्ता श्यामादीनां कफोत्तरा ॥ ८ ॥
मूषिकामांससंयुक्तं तैलमातपभावितम् ।
अभ्यङ्गाद्धन्ति योन्यर्शः स्वेदस्तन्मांससैन्धवैः ॥ ९ ॥