296-b
२९सुपक्वभल्लातफलानि सम्यक्
द्विधा विदार्याढकसंमितानि ।
विपाच्य तोयेन चतुर्गुणेन
चतुर्थशेषे व्यपनीय तानि ॥ १९४ ॥
पुनः पचेत्क्षीरचतुर्गुणेन
घृतांशयुक्तेन घनं यथा स्यात् ।
सितोपलाषोडशभिः पलैस्तु
विमिश्च संस्थाप्य दिनानि सप्त ॥ १९५ ॥
ततः प्रयोज्याग्निबलेन मात्रां
जयेद्गुदोत्थानखिलान्विकारान् ।
कचान्सुनीलान्घनकुञ्चिताग्रान्
सुपर्णदृष्टिं सुकुमारतां च ॥ १९६ ॥
जवं हयानां च मतङ्गजं बलं
स्वरं मयूरस्य हुताशदीप्तिम् ।