35-a
अर्शोघ्नी गुदगा वर्तिर्गुडघोषाफलोद्भवा ।
ज्योत्स्निकामूलकल्केन लेपो रक्तार्शसां हितः ॥ ६ ॥
तुम्बीबीजं सौद्भिदं तु काञ्जीपिष्टं गुटीत्रयम् ।
अर्शोहरं गुदस्थं स्याद्दधि माहिषमश्नतः ॥ ७ ॥
अपामार्गाङ्घ्रिजः क्षारो हरितालेन संयुतः ।
लेपनं लिङ्गसम्भूतमर्शो नाशयति ध्रुवम् ॥ ८ ॥
महारोधिप्रदेशस्य पथ्याकोशातकीरजः ।
कफेन लेपतो हन्ति लिङ्गवर्तिमसंशयम् ॥ ९ ॥
वातातीसारवद्भिन्नवर्चांस्यर्शांस्युपाचरेत् ।
उदावर्तविधानेन गाढविट्कानि चासकृत् ॥ १० ॥
विड्विबद्धे हितं तक्रं यमानीबिडसंयुतम् ।
वातश्लेष्मार्शसां तक्रात्परं नास्तीह भेषजम् ॥ ११ ॥
तत्प्रयोज्यं यथादोषं सस्नेहं रूक्षमेव वा ।