45-b
३१चित्रकं त्रिफला मुस्तं ग्रन्थिकं चविकामृता
हस्तिपिप्पल्यपामार्गदण्डोत्पलकुठेरकाः ॥ १६९ ॥
एषां चतुष्पलान्भागाञ्जलद्रोणे विपाचयेत् ।
भल्लातकसहस्रे द्वे छित्त्वा तत्रैव दापयेत् ॥ १७० ॥
तेन पादावशेषेण लौहपात्रे पचेद्भिषक् ।
तुलार्धं तीक्ष्णलौहस्य घृतस्य कुडवद्वयम् ॥ १७१ ॥
त्र्यूषणं त्रिफलावह्निसैन्धवं बिडमौद्भिदम् ।
सौवर्चलविडङ्गानि पलिकांशानि कल्पयेत् ॥ १७२ ॥
कुडवं वृद्धदारस्य तालमूल्यास्तथैव च ।
शूरणस्य पलान्यष्टौ चूर्णं कृत्वा विनिक्षिपेत् ॥ १७३ ॥
सिद्धे शीते प्रदातव्यं मधुनः कुडवद्वयम् ।
प्रातर्भोजनकाले च ततः खादेद्यथाबलम् ॥ १७४ ॥
अर्शांसि ग्रहणीदोषं पाण्डुरोगमरोचकम् ।
क्रिमिगुल्माश्मरीमेहाञ्शूलं चाशु व्यपोहति ॥ १७५ ॥
करोति शुक्रोपचयं वलीपलितनाशनम् ।
रसायनमिदं श्रेष्ठं सर्वरोगहरं परम् ॥ १७६ ॥
रसस्तु पादिकस्तुल्या विडङ्गमरिचाभ्रकाः ।
गङ्गापालङ्कजरसे खल्वयित्वा पुनः पुनः ॥ १७७ ॥
रक्तिमात्रा गुदार्शोघ्नी वह्नेरत्यर्थदीपनी ।
वेगावरोधस्त्रीपृष्ठयानमुत्कटकासनम् ।
यथास्वं दोषलं चान्नमर्शसः परिवर्जयेत् ॥ १७८ ॥

Adhikāra 6