304-a
स्फोटोत्पत्तिः पित्तरक्तप्रकोपो
मदो मूर्च्छाभ्रमदाहौ क्लमश्च ।
अतिस्वेदे सन्धिपीडा तृषा च
क्रियाः शीतास्तत्र कुर्याद्विधिज्ञः ॥ ११ ॥
सर्वान्स्वेदाग्निवाते तु जीर्णान्ने चावचारयेत् ।
येषां नस्यं विधातव्यं बस्तिश्चापि हि देहिनाम् ॥ १२ ॥
शोधनीयास्तु ये केचित्पूर्वं स्वेद्यास्तु ते मताः
पश्चात्स्वेद्या हृते शल्ये मूढगर्भानुपद्रवाः ॥ १३ ॥
सम्यक्प्रजाता काले च पश्चात्स्वेद्या विजानता
स्वेदः पश्चाच्च पूर्वं च भगन्दर्यर्शसस्तथा ॥ १४ ॥
तप्तैः सैकतपाणिकांस्यवसनैः स्वेदोऽथवाङ्गारकै-
र्लेपाद्वातहरैः सहाम्ललवणस्नेहैः सुखोष्णैर्भवेत् ।
एवं तप्तपयोऽम्बु वातशमनक्वाथादिसेकादिभिः
तप्तैस्तोयनिसेचनोद्भवबृहद्वाष्पैः शिलाद्यैः क्रमात् ॥ १५ ॥
तापोपनाहद्रववाष्पपूर्वाः
स्वेदास्ततोऽन्त्यप्रथमौ कफे स्तः ।
वायौ द्वितीयः पवने कफे च
पित्तोपसृष्टे विहितस्तृतीयः ॥ १६ ॥

Adhikāra 69