304-b
स्निग्धस्विन्नं कफेसम्यक्संयोगे वा कफोल्बणे ।
श्वोवम्यमुत्क्लिष्टकफं मत्स्यमांसतिलादिभिः ॥ १ ॥
यथाविकारं विहितां मधुसैन्धवसंयुताम् ।
कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम् ॥ २ ॥
“ब्रह्मदत्ताश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः ।
ऋषयः सोषधिग्रामा भूतसङ्घास्तु पान्तु ते ॥ ३ ॥
रसायनमिवर्षीणां देवानाममृतं यथा ।
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते” ॥ ४ ॥
पूर्वाह्णे पायपेत्पीतो जानुतुल्यासने स्थितः ।
तन्मना जातहृल्लासप्रसेकश्छर्दयेत्ततः ॥ ५ ॥
अङ्गुलीभ्यामनायस्तनालेन मृदुनाथवा ।
वषेन्द्रयवसिन्धूत्थवचाकल्कयुतं पिबेत् ॥ ६ ॥
यष्टीकषायं सक्षौद्रं तेन साधु वमत्यलम् ।
तण्डुलसलिलनिष्पिष्टं यः पीत्वा वमति पूर्वाह्णे ॥ ७ ॥