309-a
ऋजूनि गोपुच्छसमाकृतीनि
श्लक्ष्णानि च स्युर्गुडिकामुखानि ॥ ९ ॥
स्यात्कर्णिकैकाग्रचतुर्थभागे
मूलाश्रिते बस्तिनिबन्धने द्वे ।
जारद्गवो माहिषहारिणौ वा
स्याच्छौकरो वस्तिरजस्य वापि ॥ १० ॥
दृढस्तनुर्नष्टशिरोविबन्धः
कषायरक्तः सुमृदुः सुशुद्धः ।
नृणां वयो वीक्ष्य यथानुरूपं
नेत्रेषु योज्यस्तु सुवद्धसूत्रः ॥ ११ ॥
निरूहमात्रा प्रथमे प्रकुञ्चो वत्सरे परम् ।
प्रकुञ्चवृद्धिः प्रत्यब्दं यावत्पट् प्रसृतास्ततः ॥ १२ ॥
प्रसृतं वर्धयेदूर्ध्वं द्वादशाष्टादशस्य तु ।
आसप्ततेरिदं मानं दशैव प्रसृताः परम् ॥ १३ ॥
यथायथं निरूहस्य पादो मात्रानुवासने ।
कृतचंक्रमणं मुक्तविण्मूत्रं शयने सुखे ॥ १४ ॥
नात्युच्छ्रिते न चोच्छीर्षे संविष्टं वामपार्श्वतः ।
सङ्कोच्य दक्षिणं सक्थि प्रसार्य च ततोऽपरम् ।
बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत् ॥ १५ ॥