308-b
सूक्ष्मत्वाच्छून्यकोष्ठस्य क्षिप्रमूर्ध्वमथोत्पतेत् ॥ २ ॥
षट्पली च भवेच्छ्रेष्ठा मध्यमा विपली भवेत् ।
कनीयसी सार्धपला त्रिधा मात्रानुवासने ॥ ३ ॥
प्राग्देयमाद्ये द्विपलं पलार्ध-
वृद्धिर्द्वितीये पलमक्षवृद्धिः ।
कर्षद्वयं वा वसुमाषवृद्धि-
र्बस्तौ तृतीये क्रम एष उक्तः ॥ ४ ॥
माषमात्रं पले स्नेहे सिन्धुजन्मशताह्वयोः ।
स तु सैन्धवचूर्णेन शताह्वेन च संयुतः ॥ ५ ॥
भवेत्सुखोष्णश्च तथा निरेति सहसा मुखम् ।
विरिक्तश्चानुवास्यश्चेत्सप्तरात्रात्परं तदा ॥ ६ ॥
सुवर्णरूप्यत्रपुताम्ररीति-
कांस्यायसास्थिद्रुमवेणुदन्तैः ।
नलैर्विषाणैर्मणिभिश्च तैस्तैः
कार्याणि नेत्राणि सुकर्णिकानि ॥ ७ ॥
पड्द्वादशाष्टाङ्गुलसम्मितानि
षड्विंशतिद्वादशवर्षजानाम् ।
स्युर्मुद्गकर्कन्धुसतीलवाहि
छिद्राणि वर्त्या पिहितानि चापि ॥ ८ ॥
यथा यवोऽङ्गुष्ठकनिष्ठिकाभ्यां
मूलाग्रयोः स्युः परिणाहवन्ति ।