312-b
दशमूलीकपायेण शताह्वाक्षं प्रयोजयेत् ।
सैन्धवाक्षं च मधुनो द्विपलं द्विपलं तथा ॥ २४ ॥
तैलस्य पलमेकं तु फलस्यैकत्र योजयेत् ।
अर्धमातृकसङ्गोऽयं बस्तिर्देयो निरूहवत् ॥ २५ ॥
न च स्नेहो न च स्वेदः परिहारविधिर्न च ।
आत्रेयानुमतो ह्येष सर्वरोगनिवारणः ॥ २६ ॥
यक्ष्मघ्नश्च शूलघ्नश्च क्रिमिघ्नश्च विशेपतः ।
शुक्रसञ्जननो ह्येष वातशोणितनाशनः ।
बलवर्णकरो वृष्यो वस्तिः पुंसवनः परः ॥ २७ ॥
स्नेहं गुडं मांसरसं पयश्च
अम्लानि मूत्रं मधुसैन्धवे च ।