313-a
एतान्यनुक्तानि च दापयेच्च
निरूहयोगे मदनात्फलं च ॥ २८ ॥
लवणं कार्षिकं दद्यात्पलमेकं तु मादनम् ।
वाते गुडः सितापित्ते कफे सिद्धार्थकादयः ॥ २९ ॥
सैन्धवाक्षं समादाय शताह्वाक्षं तथैव च ।
गोमूत्रस्य पलान्यष्टौ वस्तिकायाः पलद्वयम् ॥ ३० ॥
गुडस्य द्वे पले चैव सर्वमालोड्य यत्नतः ।
वस्त्रपूतं सुखोष्णं च बस्तिं दद्याद्विचक्षणः ॥ ३१ ॥
शूलं विट्सङ्गमानाहं मूत्रकृच्छ्रं च दारुणम् ।
क्रिम्युदावर्तगुल्मादीन्सद्यो हन्यान्निषेवितः ॥ ३२ ॥
पलशुक्तिकर्षकुडवै-
रम्लीगुडसिन्धुजन्मगोमूत्रैः ।
तैलयुतोऽयं बस्तिः
शूलानाहामवातहरः ॥ ३३ ॥
वैतरणः क्षारबस्तिर्भुक्ते चापि प्रदीयते ॥ ३४ ॥
बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः ।
क्षीरसिद्धाः सुसिद्धाःस्युः सास्राःपिच्छिलसंगताः ॥ ३५ ॥
वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम् ।
सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ॥ ३६ ॥
चरकादौ समुद्दिष्टा बस्तयो ये सहस्रशः ।
व्यवहारो न तैः प्रायो निबद्धा नात्र तेन ते ॥ ३७ ॥
बस्तिर्वयःस्थापयिता सुखायु-
र्बलाग्निमेधास्वरवर्णकृच्च ।