318-a
तृप्ते विपर्ययोऽतृप्ते तृप्तेऽतिश्लेष्मजा रुजः ।
पुटपाकं प्रयुञ्जीत पूर्वोक्तेष्वेव पक्ष्मसु ॥ २८ ॥
सवाते स्नेहनः श्लेष्मसहिते लेखनो मतः ।
तृट्दौर्बल्येऽनिले पित्ते रक्ते स्वस्थे प्रसादनः ॥ २९ ॥
बिल्वमात्रं पृथक् पिण्डं मांसभेषजकल्कयोः ।
उरुबूकवटाम्भोजपत्रैः स्निग्धादिषु क्रमात् ॥ ३० ॥
बेष्टयित्वा मृदालिप्तं धवधन्वनगोमयैः ।
पचेत् प्रदीप्तैरग्न्याभं पक्वं निष्पीड्य तद्रसम् ॥ ३१ ॥
नेत्रे तर्पणवत् युञ्ज्याच्छतं द्वे त्रीणि धारयेत् ।
लेखनस्नेहनान्त्येषु कोष्णौ पूर्वौ हिमोऽपरः ॥ ३२ ॥
थूमपोऽन्ते तयोरेव योगास्तत्र च तृप्तिवत् ।
तर्पणं पुटपाकं च नस्यानर्हे न योजयेत् ॥ ३३ ॥
यावन्त्यहानि युञ्जीत द्विगुणो हितभाग्भवेत् ॥ ३४ ॥

Adhikāra 77