Adhikāra 7

पारसी यमानिका
पीता पर्युषितवारिणा प्रातः ।
गुडपूर्वा क्रिमिजातं
कोष्ठगतं पातयत्याशु ॥ १ ॥
52-b
पारिभद्रार्कपत्रोत्थं रसं क्षौद्रयुतं पिबेत् ।
केबुकस्य रसं वापि पत्युरस्याथ वा रसम् ।
लिह्यात्क्षौद्रेण वैडङ्गं चूर्णं क्रिमिविनाशनम् ॥ २ ॥
मुस्ताखुपर्णीफलदारुशिग्रु-
क्वाथः सकृष्णाक्रिमिशत्रुवल्कः ।
मार्गद्वयेनापि चिरप्रवृत्तान्
क्रिमीन्निहन्ति क्रिमिजांश्च रोगान् ॥ ३ ॥
आखुपर्णीदलैः पिष्टैः पिष्टकेन च पूपिकाम् ।
जग्ध्वा सौवीरकं चानु पिबेत्क्रिमिहरं परम् ॥ ४ ॥
पलाशबीजस्वरसं पिबेद्वा क्षौद्रसंयुतम् ।
पिबेत्तद्बीजकल्कं वा तक्रेण क्रिमिनाशनम् ॥ ५ ॥
सुरसादिगणं वापि सर्वथैवोपयोजयेत् ।
विडङ्गसैन्धवक्षारकाम्पिल्लकहरीतकीः ॥ ६ ॥
पिबेत्तक्रेण संपिष्टाः सर्वक्रिमिनिवृत्तये ।
विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च ॥ ७ ॥
तक्रसिद्धा यवागूः स्यात्क्रिमिघ्नी ससुवर्चिका ।
पीतं बिम्बीघृतं हन्ति पक्वामाशयगान्क्रिमीन् ॥ ८ ॥
त्रिफला त्रिवृता दन्ती वचा काम्पिल्लकं तथा ।
सिद्धमेभिर्गवां मूत्रे सर्पिः क्रिमिविनाशनम् ॥ ९ ॥
त्रिफलायास्त्रयः प्रस्था विडङ्गप्रस्थ एव च ।
द्विपलं दशमूलं च लाभतः समुपाचयेत् ॥ १० ॥
53-a
पादशेषे जलद्रोणे शृते सर्पिर्विपाचयेत् ।
प्रस्थोन्मितं सिन्धुयुतं तत्पलं क्रिमिनाशनम् ॥ ११ ॥
विडङ्गघृतमेतच्च लेह्यं शर्करया सह ।
सर्वान्क्रिमीन्प्रणुदति वज्रं मुक्तमिवासुरान् ॥ १२ ॥
रसेन्द्रेण समायुक्तो रसो धत्तूरपत्रजः ।
ताम्बूलपत्रजो वापि लेपो यूकविनाशनः ॥ १४ ॥
विडङ्गगन्धकशिला
सिद्धं सुरभीजलेन कटुतैलम् ।
आजन्म नयति नाशं
लिक्षासहितास्तु यूकास्तु ॥ १५ ॥