56-a
पुनर्नवात्रिवृच्छुण्ठीपिप्पलीमरिचानि च ।
विडङ्गं देवकाष्ठं च चित्रकं पुष्कराह्वयम् ॥ ४१ ॥
त्रिफलां द्वे हरिद्रे च दन्तीं च चविकं तथा ।
कुटजस्य फलं तिक्ता पिप्पलीमूलमुस्तकम् ॥ ४२ ॥
एतानि समभागानि मण्डूरं द्विगुणं ततः ।
गोमूत्रेऽष्टगुणे पक्त्वा स्थापयेत्स्निग्धभाजने ॥ ४३ ॥
पाण्डुशोथोदरानाहशूलार्शः क्रिमिगुल्मनुत् ।
१०पञ्चकोलं समरिचं देवदारु फलत्रिकम् ॥ ४४ ॥
विडङ्गमुस्तयुक्ताश्च भागास्त्रिपलसम्मिताः ।
यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः ॥ ४५ ॥
पक्त्वा चाष्टगुणे मूत्रे घनीभूते तदुद्धरेत् ।
ततोऽक्षमात्रान्गुडकान्पिबेत्तक्रेण तक्रभुक् ॥ ४६ ॥
पाण्डुरोगं जयत्येष मन्दाग्नित्वमरोचकम् ।
अर्शांसि ग्रहणीदोषमूरुस्तम्भमथापि वा ॥ ४७ ॥
क्रिमिप्लीहानमुदरं गररोगं च नाशयेत् ।
मण्डूरवज्रनामायं रोगानीकविनाशनः ॥ ४८ ॥
११धात्रीफलसहस्रे द्वे पीडयित्वा रसं भिषक् ।
क्षौद्राष्टभागं पिप्पल्याश्चूर्णार्धकुडवान्वितम्॥ ४९ ॥