61-b
१३पञ्चाशच्च पलं स्विन्नं कूष्माण्डात्प्रस्थमाज्यतः ॥ ७४ ॥
ग्राह्यं पलशतं खण्डं वासाक्वाथाढके पचेत् ।
मुस्ता धात्री शुभा भार्गी त्रिसुगन्धैश्च कार्षिकैः ॥ ७५ ॥
ऐलेयविश्वधन्याकमरिचैश्च पलांशिकैः ।
पिप्पलीकुडवं चैव मधुमानीं?प्रदापयेत् ॥ ७६ ॥
कासं श्वासं क्षयं हिक्कां रक्तपित्तं हलीमकम् ।
हृद्रोगमम्लपित्तं च पीनसं च व्यपोहति ॥ ७७ ॥
१४तुलामादाय वासायाः पचेदष्टगुणे जले ।
तेन पादावशेषेण पाचयेदाढकं भिषक् ॥ ७८ ॥
चूर्णानामभयानां च खण्डाच्छुद्धं तथा शतम् ।
द्वे पले पिप्पलीचूर्णात्सिद्धशीते च माक्षिकात् ॥ ७९ ॥