62-a
कुडवं पलमात्रं तु चातुर्जातं सुचूर्णितम् ।
क्षिप्त्वा विलोडितं खादेद्रक्तपित्ती क्षतक्षयी ।
कासश्वासपरीतश्च यक्ष्मणा च प्रपीडितः ॥ ८० ॥
१५शतावरीच्छिन्नरुहावृषमुण्डतिकाबलाः ।
तालमूली च गायत्री त्रिफलायास्त्वचस्तथा ॥ ८१ ॥
भार्गी पुष्करमूलं च पृथक् पञ्च पलानि च ।
जलद्रोणे विपक्तव्यमष्टमांशावशेषितम् ॥ ८२ ॥
दिव्यौषधहतस्यापि माक्षिकेण हतस्य वा ।
पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम् ॥ ८३ ॥
खण्डतुल्यं घृतं देयं पलषोडशिकं बुधैः ।
पचेत्ताम्रमये पात्रे गुडपाको यथामतम् ॥ ८४ ॥
प्रस्थार्धं मधुनो देयं शुभाश्मजतुकं त्वचम् ।
शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजीपलं पलम् ॥ ८५ ॥
त्रिफला धान्यकं पत्रं द्व्यक्षं मरिचकेशरम् ।
चूर्णं दत्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ॥ ८६ ॥
यथाकालं प्रयुञ्जीत बिडालपदकं ततः ।
गव्यक्षीरानुपानं च सेव्यं मांसरसं पयः ॥ ८७ ॥
गुरुवृष्यानुपानानि स्निग्धं मांसादि बृंहणम् ।
रक्तपित्तं क्षयं कासं पक्तिशूलं विशेषतः ॥ ८८ ॥
वातरक्तं प्रमेहं च शीतपित्तं वमिं क्लमम् ।
श्वयथुं पाण्डुरोगं च कुष्ठं प्लीहोदरं तथा ॥ ८९ ॥
आनाहं रक्तसंस्रावं चाम्लपित्तं निहन्ति च ।
चाक्षुषं बृंहणं वृष्यं माङ्गल्यं प्रीतिवर्धनम् ॥ ९० ॥
आरोग्यं पुत्रदं श्रेष्ठं कामाग्निबलवर्धनम् ।
श्रीकरं लाघवकरं खण्डकाद्यं प्रकीर्तितम् ॥ ९१ ॥