62-b
१६छागं पारावतं मांसं तित्तिरिः क्रकराः शशाः
कुरङ्गाः कृष्णसाराश्च तेषां मांसानि योजयेत् ॥ ९२ ॥
नारिकेलपयःपानं सुनिषण्णकवास्तुकम् ।
शुष्कमूलकजीराख्यं पटोलं बृहतीफलम् ॥ ९३ ॥
फलं वार्ताकुपक्वाम्रं खर्जूरं स्वादु दाडिमम् ।
ककारपूर्वकं यच्च मांसं चानूपसम्भवम् ॥ ९४ ॥
वर्जनीयं विशेषेण खण्डकाद्यं प्रकुर्वता ।
लोहान्तरवदत्रापि पुटनादिक्रियेष्यते ॥ ९५ ॥
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम् ।
रक्तपित्ते हितं तच्च क्षीणक्षतहितं च यत् ॥ ९६ ॥

Adhikāra 10