68-b
१७द्विपञ्चमूलस्य पचेत्कषाये
प्रस्थद्वये मांसरसस्य चैके ।
कल्कं बलायाः सुनियोज्य गर्भं
सिद्धं पयःप्रस्थयुतं घृतं च ॥
सर्वाभिघातोत्थितयक्ष्मशूल-
क्षतक्षयोत्कासहरं प्रदिष्टम् ॥ ७६ ॥
१८पादशेषे जलद्रोणे पचेन्नागबलातुलाम् ।
तेजक्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत् ॥ ७७ ॥
पलार्धिकैश्चातिबलाबलायष्टिपुनर्नवा ।
प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः ॥ ७८ ॥
अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः ।
मृणालविषशालूकशृङ्गाटककशेरुकैः ॥ ७९ ॥
एतन्नागबलासर्पी रक्तपित्तक्षतक्षयम् ।
हन्ति दाहं भ्रमं तृष्णां बलपुष्टिकरं परम् ॥ ८० ॥
बल्यमौजस्यमायुष्यं वलीपलितनाशनम् ।
उपयुञ्जीत षण्मासान्वृद्धोऽपि तरुणायते ॥ ८१ ॥