63-b
दशमूलबलारास्ना-
पुष्करसुरदारुनागरैः क्वथितम् ॥ १० ॥
पेयं पार्श्वांसशिरो-
रुक्क्षयकासादिशान्तये सलिलम् ।
ककुभत्वक्नागबला-
वानरिबीजानि चूर्णितं पयसि ॥ ११ ॥
पक्वं घृतमधुयुक्तं
ससितं यक्ष्मादिकासहरम् ।
पारावतकपिच्छागकुरङ्गाणां पृथक् पृथक् ॥ १२ ॥
मांसचूर्णमजाक्षीरं पीतं यक्ष्महरं परम् ।
घृतकुसुमसारलीढं
क्षयं क्षयं नयति गजबलामूलम् ॥ १३ ॥
दुग्धेन केवलेन तु
वायसजङ्घां निपीत्वैव ।
कृष्णाद्राक्षासितालेहः क्षयहा क्षौद्रतैलवान् ॥ १४ ॥
मधुसर्पिर्युतो वाश्वगन्धाकृष्णासितोद्भवः ।
शर्करामधुसंयुक्तं नवनीतं लिहन्क्षयी ॥ १५ ॥
क्षीराशी लभते पुष्टिमतुल्ये चाज्यमाक्षिके ।