87-b
त्र्यूषणं हिङ्गु लवणं वचा कटुकरोहिणी ।
शिरीषनक्तमालानां बीजं श्वेताश्च सर्षपाः ॥ १३ ॥
गोमूत्रपिष्टैरेतैर्वा वर्तिर्नेत्राञ्जने हिता ।
चातुर्थकमपस्मारमुन्मादं च नियच्छति ॥ १४ ॥
शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमञ्जनम् ।
ताडनं च मनोबुद्धिस्मृतिसंवेदनं हितम् ॥ १५ ॥
तर्जनं त्रासनं दानं सान्त्वनं हर्षणं भयम् ।
विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मनः ॥ १६ ॥
कामशोकभयक्रोधहर्षेर्षालोभसम्भवान् ।
परस्परप्रतिद्वन्द्वैरैभिरेव शमं नयेत् ॥ १७ ॥
इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते ।
तस्य तत्सदृशप्राप्त्या शान्त्याश्वासैश्च ताञ्जयेत् ॥ १८ ॥