Adhikāra 21

90-a
वातिकं बस्तिभिः प्रायः पैत्तं प्रायो विरेचनैः ।
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत् ॥ १ ॥
सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च ।
अपस्मारविमोक्षार्थं योगान्संशमनाञ्छृणु ॥ २ ॥
मनोह्वा तार्क्ष्यजं चैव शकृत्पारावतस्य च ।
अञ्जनं हन्त्यपस्मारमुन्मादं च विशेषतः ॥ ३ ॥
यष्टीहिङ्गुवचावक्रशिरीषलशुनामयैः ।
साजामूत्रैरपस्मारे सोन्मादे नावनाञ्जने ॥ ४ ॥
90-b
पुष्योद्धृतं शुनःपित्तमपस्मारघ्नमञ्जनम् ।
तदेव सर्पिषा युक्तं धूपनं परमं स्मृतम् ॥ ५ ॥
नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः ।
तुण्डैः पक्षैः पुरीषैश्च धूपनं कारयेद्भिषक् ॥ ६ ॥
कायस्थान् शारदान्मुद्गान्मुस्तोशीरयवांस्तथा ।
सव्योषान्बस्तमूत्रेण पिष्ट्वा वर्तिं प्रकल्पयेत् ॥ ७ ॥
अपस्मारे तथोन्मादे सर्पदंष्ट्रे गरार्दिते ।
विषपीते जलमृते चैताः स्युरमृतोपमाः ॥ ८ ॥
अपेतराक्षसीकुष्ठपूतनाकेशिचोरकैः ।
उत्सादनं मूत्रपिष्टैर्मूत्रैरेवावसेचनम् ॥ ९ ॥
जतुकाशकृतातद्वद्दग्धैर्वा बस्तरोमभिः ।
अपस्मारहरो लेपो मूत्रसिद्धार्थशिग्रुभिः ॥ १० ॥
यः खादेत्क्षीरभक्ताशी माक्षिकेण वचारजः ।
अपस्मारं महाघोरं सुचिरोत्थं जयेद्ध्रुवम् ॥ ११ ॥
उल्लम्बितनरग्रीवापाशं दग्ध्वा कृता मसी ।
शीताम्बुना समं पीता हन्त्यपस्मारमुद्धतम् ॥ १२ ॥
प्रतोज्यं तैललशुनं पयसा वा शतावरी ।
ब्रह्मीरसश्च मधुना सर्वापस्मारभेषजम् ॥ १३ ॥
निर्दह्य निर्द्रवां कृत्वा छागिकामरनालिकाम् ।
तामम्लसाधिकां खादन्नपस्मारमुदस्यति ॥ १४ ॥
91-a
हृत्कम्पोऽक्षिरुजा यस्य स्वेदो हस्तादिशीतता ।
दशमूलीजलं तस्य कल्याणाज्यं च योजयेत् ॥ १५ ॥
गोशकृद्रसदध्यम्लक्षीरमूत्रैः समैर्घृतम् ।
सिद्धं चातुर्थकोन्मादग्रहापस्मारनाशनम् ॥ १६ ॥
द्वे पञ्चमूले त्रिफला रजन्यौ कुटजत्वचम् ।
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम् ॥ १७ ॥
सम्पाकं फल्गुमूलं च पौष्करं सदुरालभम् ।
द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते ॥ १८ ॥
भार्गी पाठा त्रिकटुकं त्रिवृता निचुलानि च ।
श्रेयसीमाढकीं मूर्वां दन्तीं भूनिम्बचित्रकौ ॥ १९ ॥
द्वे शारिवे रौहिषं च भूतिकं मदयन्तिकाम् ।
क्षिपेत्पिष्ट्वाक्षमात्राणि तैः प्रस्थं सर्पिषः पचेत् ॥ २० ॥
गोशकृद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः ।
पञ्चगव्यमिति ख्यातं महत्तदमृतोपमम् ॥ २१ ॥
अपस्मारे ज्वरे कासे श्वयथावुदरेषु च ।
गुल्मार्शःपाण्डुरोगेषु कामलायां हलीमके ॥ २२ ॥
अलक्ष्मीग्रहरक्षोघ्नं चातुर्थकविनाशनम् ।
91-b
शणस्त्रिवृत्तथैरण्डो दशमूली शतावरी ॥ २३ ॥
रास्ना मागधिका शिग्रु क्वाथ्यं द्विपलिकं भवेत् ।
विदारी मधुकं मेदे द्वे काकोल्यौ सिता तथा ॥ २४ ॥
एभिः खर्जूरमृद्वीकाभीरुयुञ्जातगोक्षुरैः ।
चैतसस्य घृतस्याङ्गैः पक्तव्यं सर्पिरुत्तमम् ॥ २५ ॥
महाचैतससंज्ञं तु सर्वापस्मारनाशनम् ।
गरोन्मादप्रतिश्यायतृतीयकचतुर्थकान् ॥ २६ ॥
पापालक्ष्म्यौ जयेदेतत्सर्वग्रहनिवारणम् ।
कासश्वासहरं चैव शुक्रार्तवविशोधनम् ॥ २७ ॥
घृतमानः क्वाथविधिरिह चैतसवन्मतः ।
कल्कश्चैतसकल्कोक्तद्रव्यैः सार्धं च पादिकः ॥ २८ ॥
नित्यं युञ्जातकाप्राप्तौ तालमस्तकमिष्यते ।
92-a
कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत् ॥ २९ ॥
यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनम् ।
ब्रह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेव च ॥ ३० ॥
पुराणं मेध्यमुन्मादग्रहापस्मारनुद्धृतम् ।
१०पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः ॥ ३१ ॥
जटिलापूतनाकेशीलाङ्गलीहिङ्गुचोरकैः ।
लशुनातिरसाचित्राकुष्ठैर्विड्भिश्च पक्षिणाम् ॥ ३२ ॥
मांसाशिनां यथालाभं बस्तमूत्रे चतुर्गुणे ।
सिद्धमभ्यञ्जने तैलमपस्मारविनाशनम् ॥ ३३ ॥
११अभ्यङ्गः सार्षपं तैलं बस्तमूत्रे चतुर्गुणे ।
सिद्धं स्याद्गोशकृन्मूत्रैः पानोत्सादनमेव च ॥ ३४ ॥