134-a
मूलकं शुष्कमार्द्रं च वर्षाभू पञ्चमूलकम् ।
आरेवतफलं चापि पिष्ट्वा तेन पचेद्धृतम् ।
तत्पीयमानं शमयेदुदावर्तमसंशयम् ॥ ३५ ॥
स्थिरादिवर्गस्य पुनर्नबायाः
सम्पाकपूतीककरञ्जयोश्च ।
सिद्धः कषाये द्विपलांशिकानां
प्रस्थो घृतात्स्यात्प्रतिरुद्धवाते ॥ ३६ ॥

Adhikāra 29

लघ्वन्नं दीपनं स्निग्धमुष्णं वातानुलोमनम् ।
बृंहणं यद्भवेत्सर्वं तद्धितं सर्वगुल्मिनाम् ॥ १ ॥