140-a
२०वृश्चीरमुरुबूकं च वर्षाह्वं बृहतीद्वयम् ।
चित्रकं च जलद्रोणे पचेत्पादावशेषितम् ॥ ९० ॥
मागधीचित्रकक्षौद्रलिप्तकुम्भे निधापयेत् ।
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम् ॥ ९१ ॥
व्युषोषितं दशाहं च जीर्णभक्तः पिबेन्नरः ।
अरिष्टोऽयं जयेद्गुल्ममविपाकं सुदुस्तरम् ॥ ९२ ॥
२१रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे ।
स्निग्धस्विन्नशरीरायै दद्यात्स्निग्धं विरेचनम् ॥ ९३ ॥
शताह्वाचिरबिल्वत्वग्दारुभार्गीकणोद्भवः ।
कल्कः पीतो हरेद्गुल्मं तिलक्वाथेन रक्तजम् ॥ ९४ ॥
तिलक्वाथो गुडव्योषहिङ्गुभार्गीयुतो भवेत् ।
पानं रक्तभवे गुल्मे नष्टपुष्पे च योषिताम् ॥ ९५ ॥
सक्षारं त्र्यूषणं मद्यं प्रपिबेदस्रगुल्मिनी ।
पलाशक्षारतोयेन सिद्धं सर्पिः पिबेच्च सा ॥ ९६ ॥
उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः ।
न प्रभिद्येत यद्येवं दद्याद्योनिविशोधनम् ॥ ९७ ॥
क्षारेण युक्तं पललं सुधाक्षीरेण वा पुनः ।
रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहरी क्रिया ॥ ९८ ॥
भल्लातकात्कल्ककषायपक्वं
सर्पिः पिबेच्छर्करया विमिश्रम् ।
तद्रक्तपित्तं विनिहन्ति पीतं
बलासगुल्मं मधुना समेतम् ॥ ९९ ॥
वल्लूरं मूलकं मत्स्याञ्शुष्कशाकानि वेदनम् ।
न खादेच्चालुकं गुल्मी मधुराणि फलानि च ॥ १०० ॥

Adhikāra 30