134-b
स्निग्धस्य भिषजा स्वेदः कर्तव्यो गुल्मशान्तये ।
स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम् ॥ २ ॥
भित्वा विबद्धं स्निग्धस्य स्वेदो गुल्ममपोहति ।
कुम्भीपिण्डेष्टकास्वेदान्कारयेत्कुशलो भिषक् ॥ ३ ॥
उपानाहाश्च कर्तव्याः सुखोष्णाः शाल्वणादयः ।
स्थानावसेको रक्तस्य बाहुमध्ये शिराव्यधः ॥ ४ ॥
स्वेदानुलोमनं चैव प्रशस्तं सर्वगुल्मिनाम् ।
पेया वातहरैः सिद्धाः कौलत्था धन्वजा रसाः ॥ ५ ॥
खंडाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः ।
मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवम् ॥ ६ ॥
सुरामण्डेन पातव्यं वातगुल्मरुजापहम् ।
नागरार्धपलं पिष्टं द्वे पले लुञ्चितस्य च ॥ ७ ॥
तिलस्यैकं गुडपलं क्षीरेणोष्णेन पाययेत् ।
वातगुल्ममुदावर्तं योनिशूलं च नाशयेत् ॥ ८ ॥
पिवेदेरण्डतैलं वा वारुणीमण्डमिश्रितम् ।
तदेव तैलं पयसा वातगुल्मी पिबेन्नरः ॥ ९ ॥
साधयेच्छुद्धशुष्कस्य लशुनस्य चतुःपलम् ।
क्षीरोदकेऽष्टगुणिते क्षीरशेषं च पाययेत् ॥ १० ॥
वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम् ।
हृद्रोगं विद्रधिं शोषं शमयत्याशु तत्पयः ॥ ११ ॥
एवं तु साधिते क्षीरे स्तोकमप्यत्र दीयते ।
सर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा ॥ १२ ॥
तैलेन पीतः शमयेद्गुल्मं पवनसम्भवम् ।