Adhikāra 32

145-b
मूत्राघातान्यथादोषं मूत्रकृच्छ्रहरैर्जयेत् ।
बस्तिमुत्तरबस्तिं च दद्यात्स्निग्धं विरेचनम् ॥ १ ॥
कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम् ।
धान्याम्लयुक्तं पीत्वैव मूत्राघाताद्विमुच्यते ॥ २ ॥
पाटल्या यावशूकाच्च पारिभद्रात्तिलादपि ।
क्षारोदकेन मदिरां त्वगेलोषणसंयुताम् ॥ ३ ॥
पिबेद्गुडोपदंशान्वा लिह्यादेतान्पृथक्पृथक् ।
त्रिफलाकल्कसंयुक्तं लवणं वापि पाययेत् ॥ ४ ॥
निदिग्धिकायाः स्वरसं पिबेद्वातान्तरस्रुतम् ।
जले कुङ्कुमकल्कं वा सक्षौद्रमुषितं निशि ॥ ५ ॥
सतैलं पाटलाभस्म क्षारवद्वा परिस्रुतम् ।
सुरां सौवर्चलवतीं मूत्राघाती पिबेन्नरः ॥ ६ ॥
दाडिमाम्बुयुतं मुख्यमेलाबीजं सनागरम् ।
पीत्वा सुरां सलवणां मूत्रघाताद्विमुच्यते ॥ ७ ॥
पिबेच्छिलाजतुक्वाथे गणे वीरतरादिके ।
रसं दुरालभाया वा कषाये वासकस्य वा ॥ ८ ॥
146-a
त्रिकण्टकैरण्डशतावरीभिः
सिद्धं पयो वा तृणपञ्चमूलैः ।
गुडप्रगाढं सघृतं पयो वा
रोगेषु कृच्छ्रादिषु शस्तमेतम् ॥ ९ ॥
नलकुशकाशेक्षुशिफां
क्वथितां प्रातः सुशीतलां शीताम् ।
पिबतः प्रयाति नियतं
मूत्रग्रह इत्युवाच कचः ॥ १० ॥
गोधावत्या मूलं
क्वथितं घृततैलगोरसैर्मिश्रम् ।
पीतं निरुद्धमचिरा-
द्भिनत्ति मूत्रस्य संघातम् ॥ ११ ॥
जलेन खदिरीबीजं मूत्राघाताश्मरीहरम् ।
मूलं तु त्रिजटायाश्च तक्रपीतं तदर्थकृत् ॥ १२ ॥
मूत्रे विबद्धे कर्पूरचूर्णं लिङ्गे प्रवेशयेत् ।
शृतशीतपयोन्नाशी चन्दनं तण्डुलाम्बुना ॥ १३ ॥
पिबेत्सशर्करं श्रेष्ठमुष्णवाते सशोणिते ।
शीतोऽवगाह आबस्तिमुष्णवातनिवारणः ॥ १४ ॥
कूष्माण्डकरसश्चापि पीतः सक्षारशर्करः ।
स्त्रीणामतिप्रसङ्गेन शोणितं यस्य सिच्यते ॥ १५ ॥
146-b
मैथुनोपरमश्चास्य बृंहणीयो हितो विधिः ।
स्वगुप्ताफलमृद्वीकाकृष्णेक्षुरसितारजः ॥ १६ ॥
समांशमर्धभागानि क्षीरक्षौद्रघृतानि च ।
सर्वं सम्यग्विमथ्याक्षमानं लीढ्वा पयः पिबेत् ॥ १७ ॥
हन्ति शुक्राशयोत्थांश्च दोषान्वन्ध्यासुतप्रदम् ।
चित्रकं शारिवा चैव बलाकालानुशारिवा ॥ १८ ॥
द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत् ।
तथैव मधुकं दद्याद्दद्यादामलकानि च ॥ १९ ॥
घृताढकं पचेदेभिः कल्कैरक्षसमन्वितैः ।
क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् ॥ २० ॥
शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम् ।
तुगाक्षीर्याश्च तत्सर्वं मतिमान्प्रतिमिश्रयेत् ॥ २१ ॥
147-a
ततो मितं पिबेत्काले यथादोषं यथावलम् ।
वातरेताः पित्तरेताः श्लेष्मरेताश्च यो भवेत् ॥ २२ ॥
रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम् ।
जीवनीयं च वृष्यं च सर्पिरेतन्महागुणम् ॥ २३ ॥
प्रजाहितं च धन्यं च सर्वरोगापहं शिवम् ।
सर्पिरेतत्प्रयुञ्जाना स्त्री गर्भं लभतेऽचिरात् ॥ २४ ॥
असृग्दोषाञ्जयेच्चैव योनिदोषांश्च संहतान् ।
मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ॥ २५ ॥