166-b
११माणकक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत् ।
एकजं द्वन्द्वजं शोथं त्रिदोषं च व्यपोहति ॥ ३४ ॥
१२स्थलपद्मपलान्यष्टौ त्र्यूषणस्य चतुःपलम् ।
घृतप्रस्थं पचेदेभिः क्षीरं दत्वा चतुर्गुणम् ।
पञ्च कासान्हरेच्छीघ्रं शोथं चैव सुदुस्तरम् ॥ ३५ ॥
१३शैलेयकुष्टागुरुदारुकौन्ती-
त्वक्पद्मकैलाबुपलाशमुस्तैः ।
प्रियङ्गुस्थौणेयकहेममांसी-
तालीसपत्रप्लवपत्रधान्यैः ॥ ३६ ॥
श्रीवेष्टकध्यामकपिप्पलीभिः
पृक्कानखैर्वापि यथोपलाभम् ।
वातान्वितेऽध्यङ्गमुशन्ति तैलं
सिद्धं सुपिष्टैरपि च प्रदेहम् ॥ ३७ ॥
१४शुष्कमूलकवर्षाभूदारुरास्नामहौषधैः ।
पक्वमभ्यञ्जनात्तैलं सशूलं श्वयथुं जयेत् ॥ ३८ ॥