168-b
रास्नायष्ट्यामृतैरण्डबलागोक्षुरसाधितः ।
क्वाथोऽन्त्रवृद्धिं हन्त्याशु रुबुतैलेन मिश्रितः ॥ १० ॥
तैलमेरण्डजं पीत्वा बलासिद्धपयोऽन्वितम् ।
आध्मानशूलोपचितामन्त्रवृद्धिं जयेन्नरः ॥ ११ ॥
हरीतकीं मूत्रसिद्धां सतैलां लवणान्विताम् ।
प्रातः प्रातश्च सेवेत कफवातामयापहाम् ॥ १२ ॥
गोमूत्रसिद्धां रुबुतैलभृष्टां
हरीतकीं सैन्धवसंप्रयुक्ताम् ।
खादेन्नरः कोष्णजलानुपानां
निहति वृद्धिं चिरजां प्रवृद्धाम् ॥ १३ ॥
त्रिफलाक्वाथगोमूत्रं पिबेत्प्रातरतन्द्रितः ।
कफवातोद्भवं हन्ति श्वयथुं वृषणोत्थितम् ॥ १४ ॥
सरलागुरुकुष्ठानि देवदारुमहौषधम् ।
मूत्रारणालसंयुक्तं शोथघ्नं कफवातनुत् ॥ १५ ॥
भृष्टो रुबुकतैलेन कल्कः पथ्यासमुद्भवः ।
कृष्णासैन्धवसंयुक्तो वृद्धिरोगहरः परः ॥ १६ ॥